| RArṇ, 12, 279.1 |
| kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate / | Kontext |
| RArṇ, 12, 370.2 |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Kontext |
| RArṇ, 12, 371.1 |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext |
| RArṇ, 7, 142.2 |
| kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // | Kontext |
| RCint, 8, 136.2 |
| kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 146.2 |
| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Kontext |
| RCint, 8, 161.2 |
| kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // | Kontext |
| RCūM, 11, 95.1 |
| karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / | Kontext |
| RCūM, 14, 138.1 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RMañj, 5, 70.1 |
| dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / | Kontext |
| RMañj, 6, 3.2 |
| tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // | Kontext |
| RPSudh, 2, 13.1 |
| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Kontext |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext |
| RRÅ, V.kh., 19, 15.2 |
| bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 19, 90.1 |
| pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / | Kontext |
| RRÅ, V.kh., 19, 115.2 |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Kontext |
| RRÅ, V.kh., 19, 118.1 |
| taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / | Kontext |
| RRÅ, V.kh., 19, 133.1 |
| yattu tatkāṣṭhaṃ tu samāharet / | Kontext |
| RRÅ, V.kh., 5, 52.2 |
| aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // | Kontext |
| RRÅ, V.kh., 5, 53.1 |
| aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / | Kontext |
| RRS, 11, 121.2 |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
| RRS, 3, 134.1 |
| karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / | Kontext |
| RRS, 5, 160.2 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RRS, 5, 162.2 |
| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Kontext |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Kontext |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 101.2 |
| kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // | Kontext |