| RAdhy, 1, 362.1 |
| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Kontext |
| RAdhy, 1, 369.1 |
| ahorātraṃ mṛduvahnimekaviṃśativāsarān / | Kontext |
| RAdhy, 1, 370.1 |
| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Kontext |
| RAdhy, 1, 428.1 |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext |
| RAdhy, 1, 432.2 |
| ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // | Kontext |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext |
| RArṇ, 11, 116.1 |
| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext |
| RArṇ, 12, 193.3 |
| ahorātroṣito bhūtvā baliṃ tatra nivedayet // | Kontext |
| RArṇ, 12, 240.2 |
| jāyate haritaṃ snigdhamahorātreṇa niścitam / | Kontext |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 156.1 |
| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / | Kontext |
| RArṇ, 15, 170.2 |
| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // | Kontext |
| RArṇ, 15, 188.2 |
| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 197.1 |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext |
| RArṇ, 16, 98.1 |
| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 7, 144.2 |
| ahorātreṇa tānyāśu dravanti salilaṃ yathā // | Kontext |
| RCūM, 12, 62.1 |
| ahorātratrayaṃ yāvatsvedayettīvravahninā / | Kontext |
| RMañj, 3, 24.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet / | Kontext |
| RRÅ, R.kh., 5, 29.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet // | Kontext |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
| RRÅ, V.kh., 17, 25.2 |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 2, 20.1 |
| ahorātrātsamuddhṛtya hayamūtrairniṣecayet / | Kontext |
| RRÅ, V.kh., 3, 50.2 |
| ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 121.2 |
| ūrdhvādhaḥ parivartena ahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 63.2 |
| kārīṣavahninā pacyāt ahorātrātsamuddharet // | Kontext |
| RRS, 4, 68.1 |
| ahorātratrayaṃ yāvat svedayet tīvravahninā / | Kontext |
| RRS, 9, 30.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 12, 23.2 |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext |