| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext |
| RCūM, 10, 43.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RCūM, 11, 38.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RCūM, 14, 111.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RPSudh, 6, 8.2 |
| svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // | Kontext |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Kontext |
| RRÅ, R.kh., 4, 27.1 |
| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 5, 123.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RRS, 5, 229.2 |
| śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // | Kontext |