| BhPr, 2, 3, 137.2 | 
	| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext | 
	| BhPr, 2, 3, 137.2 | 
	| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext | 
	| BhPr, 2, 3, 231.1 | 
	| pacet tryaham ajāmūtre dolāyantre manaḥśilām / | Kontext | 
	| BhPr, 2, 3, 233.1 | 
	| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext | 
	| RAdhy, 1, 34.1 | 
	| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext | 
	| RAdhy, 1, 34.2 | 
	| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext | 
	| RAdhy, 1, 35.2 | 
	| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext | 
	| RAdhy, 1, 109.1 | 
	| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext | 
	| RAdhy, 1, 113.3 | 
	| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Kontext | 
	| RAdhy, 1, 390.2 | 
	| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext | 
	| RArṇ, 10, 51.2 | 
	| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Kontext | 
	| RArṇ, 11, 188.2 | 
	| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext | 
	| RArṇ, 12, 17.2 | 
	| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Kontext | 
	| RArṇ, 12, 29.1 | 
	| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext | 
	| RArṇ, 12, 30.1 | 
	| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext | 
	| RArṇ, 12, 31.1 | 
	| trisaptāhena deveśi daśalakṣāṇi vidhyati / | Kontext | 
	| RArṇ, 12, 31.2 | 
	| caturthe caiva saptāhe koṭivedhī mahārasaḥ // | Kontext | 
	| RArṇ, 12, 282.3 | 
	| ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // | Kontext | 
	| RArṇ, 12, 291.2 | 
	| bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ / | Kontext | 
	| RArṇ, 12, 294.1 | 
	| kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / | Kontext | 
	| RArṇ, 12, 297.1 | 
	| lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ / | Kontext | 
	| RArṇ, 15, 10.1 | 
	| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Kontext | 
	| RArṇ, 15, 93.2 | 
	| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Kontext | 
	| RArṇ, 17, 29.2 | 
	| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Kontext | 
	| RArṇ, 17, 97.2 | 
	| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Kontext | 
	| RArṇ, 6, 24.2 | 
	| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext | 
	| RArṇ, 6, 32.2 | 
	| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Kontext | 
	| RArṇ, 6, 33.2 | 
	| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext | 
	| RArṇ, 6, 38.3 | 
	| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext | 
	| RArṇ, 6, 108.2 | 
	| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // | Kontext | 
	| RArṇ, 6, 113.2 | 
	| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Kontext | 
	| RArṇ, 6, 117.2 | 
	| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext | 
	| RArṇ, 6, 122.1 | 
	| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Kontext | 
	| RArṇ, 7, 69.2 | 
	| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext | 
	| RArṇ, 7, 76.2 | 
	| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext | 
	| RArṇ, 7, 124.1 | 
	| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Kontext | 
	| RArṇ, 9, 14.3 | 
	| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext | 
	| RCint, 3, 56.1 | 
	| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext | 
	| RCint, 3, 58.1 | 
	| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext | 
	| RCint, 3, 73.1 | 
	| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext | 
	| RCint, 3, 201.2 | 
	| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext | 
	| RCint, 4, 41.1 | 
	| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Kontext | 
	| RCint, 7, 98.2 | 
	| saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // | Kontext | 
	| RCint, 8, 190.2 | 
	| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Kontext | 
	| RCint, 8, 228.2 | 
	| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Kontext | 
	| RCint, 8, 232.1 | 
	| prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ / | Kontext | 
	| RCūM, 15, 37.2 | 
	| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext | 
	| RCūM, 15, 45.1 | 
	| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / | Kontext | 
	| RCūM, 15, 59.2 | 
	| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Kontext | 
	| RCūM, 15, 67.1 | 
	| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext | 
	| RCūM, 16, 22.1 | 
	| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Kontext | 
	| RMañj, 3, 23.2 | 
	| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Kontext | 
	| RMañj, 3, 76.1 | 
	| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext | 
	| RMañj, 6, 7.1 | 
	| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Kontext | 
	| RMañj, 6, 68.1 | 
	| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext | 
	| RMañj, 6, 272.2 | 
	| itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // | Kontext | 
	| RMañj, 6, 276.2 | 
	| rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // | Kontext | 
	| RMañj, 6, 301.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext | 
	| RPSudh, 1, 40.1 | 
	| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext | 
	| RPSudh, 2, 8.1 | 
	| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Kontext | 
	| RPSudh, 2, 31.1 | 
	| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext | 
	| RPSudh, 2, 31.1 | 
	| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext | 
	| RPSudh, 2, 31.2 | 
	| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Kontext | 
	| RPSudh, 2, 32.2 | 
	| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext | 
	| RPSudh, 2, 45.1 | 
	| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext | 
	| RPSudh, 2, 88.2 | 
	| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Kontext | 
	| RRÅ, R.kh., 2, 27.1 | 
	| tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / | Kontext | 
	| RRÅ, R.kh., 4, 24.1 | 
	| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Kontext | 
	| RRÅ, R.kh., 5, 10.2 | 
	| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Kontext | 
	| RRÅ, R.kh., 5, 28.1 | 
	| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext | 
	| RRÅ, R.kh., 5, 28.2 | 
	| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext | 
	| RRÅ, R.kh., 6, 23.1 | 
	| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext | 
	| RRÅ, R.kh., 6, 23.1 | 
	| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext | 
	| RRÅ, R.kh., 7, 6.1 | 
	| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext | 
	| RRÅ, R.kh., 7, 10.1 | 
	| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / | Kontext | 
	| RRÅ, R.kh., 7, 13.1 | 
	| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext | 
	| RRÅ, R.kh., 8, 85.1 | 
	| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / | Kontext | 
	| RRÅ, R.kh., 9, 23.2 | 
	| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext | 
	| RRÅ, R.kh., 9, 23.2 | 
	| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext | 
	| RRÅ, R.kh., 9, 24.1 | 
	| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext | 
	| RRÅ, R.kh., 9, 24.1 | 
	| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext | 
	| RRÅ, R.kh., 9, 27.2 | 
	| trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // | Kontext | 
	| RRÅ, V.kh., 1, 48.1 | 
	| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 10, 61.3 | 
	| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 76.2 | 
	| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext | 
	| RRÅ, V.kh., 10, 76.3 | 
	| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Kontext | 
	| RRÅ, V.kh., 11, 13.2 | 
	| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext | 
	| RRÅ, V.kh., 11, 34.1 | 
	| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 12, 7.1 | 
	| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 12, 31.2 | 
	| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 46.2 | 
	| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext | 
	| RRÅ, V.kh., 12, 72.1 | 
	| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / | Kontext | 
	| RRÅ, V.kh., 12, 75.2 | 
	| dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 13, 2.1 | 
	| mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / | Kontext | 
	| RRÅ, V.kh., 13, 29.1 | 
	| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / | Kontext | 
	| RRÅ, V.kh., 13, 36.1 | 
	| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext | 
	| RRÅ, V.kh., 13, 37.1 | 
	| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 13, 71.2 | 
	| saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 14, 7.2 | 
	| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 14, 47.1 | 
	| saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 14, 62.2 | 
	| dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // | Kontext | 
	| RRÅ, V.kh., 15, 55.0 | 
	| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 72.1 | 
	| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext | 
	| RRÅ, V.kh., 15, 107.0 | 
	| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 16, 8.2 | 
	| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext | 
	| RRÅ, V.kh., 16, 77.2 | 
	| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext | 
	| RRÅ, V.kh., 17, 2.2 | 
	| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 17, 9.0 | 
	| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Kontext | 
	| RRÅ, V.kh., 17, 11.2 | 
	| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext | 
	| RRÅ, V.kh., 17, 12.2 | 
	| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext | 
	| RRÅ, V.kh., 17, 15.2 | 
	| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext | 
	| RRÅ, V.kh., 17, 16.1 | 
	| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Kontext | 
	| RRÅ, V.kh., 17, 19.2 | 
	| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext | 
	| RRÅ, V.kh., 17, 28.2 | 
	| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext | 
	| RRÅ, V.kh., 17, 30.1 | 
	| vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / | Kontext | 
	| RRÅ, V.kh., 17, 40.2 | 
	| bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // | Kontext | 
	| RRÅ, V.kh., 17, 48.1 | 
	| aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / | Kontext | 
	| RRÅ, V.kh., 17, 53.1 | 
	| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Kontext | 
	| RRÅ, V.kh., 17, 54.1 | 
	| saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / | Kontext | 
	| RRÅ, V.kh., 17, 56.2 | 
	| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext | 
	| RRÅ, V.kh., 17, 58.2 | 
	| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext | 
	| RRÅ, V.kh., 17, 66.2 | 
	| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext | 
	| RRÅ, V.kh., 17, 67.1 | 
	| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 17, 67.2 | 
	| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext | 
	| RRÅ, V.kh., 17, 68.2 | 
	| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Kontext | 
	| RRÅ, V.kh., 17, 70.1 | 
	| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext | 
	| RRÅ, V.kh., 19, 45.2 | 
	| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // | Kontext | 
	| RRÅ, V.kh., 19, 67.0 | 
	| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext | 
	| RRÅ, V.kh., 19, 80.1 | 
	| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext | 
	| RRÅ, V.kh., 19, 96.1 | 
	| trisaptāhāt samuddhṛtya śoṣayitvā samāharet / | Kontext | 
	| RRÅ, V.kh., 2, 49.1 | 
	| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext | 
	| RRÅ, V.kh., 20, 16.2 | 
	| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext | 
	| RRÅ, V.kh., 20, 52.1 | 
	| samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / | Kontext | 
	| RRÅ, V.kh., 20, 53.1 | 
	| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 57.1 | 
	| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext | 
	| RRÅ, V.kh., 20, 70.1 | 
	| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext | 
	| RRÅ, V.kh., 20, 90.1 | 
	| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 20, 114.1 | 
	| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext | 
	| RRÅ, V.kh., 3, 65.1 | 
	| saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / | Kontext | 
	| RRÅ, V.kh., 3, 74.1 | 
	| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext | 
	| RRÅ, V.kh., 4, 97.2 | 
	| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Kontext | 
	| RRÅ, V.kh., 6, 49.1 | 
	| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext | 
	| RRÅ, V.kh., 6, 53.1 | 
	| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Kontext | 
	| RRÅ, V.kh., 6, 72.2 | 
	| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext | 
	| RRÅ, V.kh., 6, 80.2 | 
	| munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // | Kontext | 
	| RRÅ, V.kh., 6, 93.2 | 
	| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Kontext | 
	| RRÅ, V.kh., 6, 113.2 | 
	| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext | 
	| RRÅ, V.kh., 7, 36.2 | 
	| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // | Kontext | 
	| RRÅ, V.kh., 7, 82.2 | 
	| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 7, 112.2 | 
	| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 8, 57.2 | 
	| saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 66.1 | 
	| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 9, 83.2 | 
	| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 9, 95.2 | 
	| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext | 
	| RRÅ, V.kh., 9, 123.2 | 
	| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // | Kontext | 
	| RRS, 4, 69.1 | 
	| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Kontext | 
	| RRS, 4, 69.3 | 
	| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Kontext | 
	| RRS, 4, 70.2 | 
	| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext | 
	| RRS, 4, 71.2 | 
	| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Kontext | 
	| RRS, 4, 72.3 | 
	| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext | 
	| RRS, 5, 127.2 | 
	| triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 72.2 | 
	| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // | Kontext | 
	| ŚdhSaṃh, 2, 11, 75.2 | 
	| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 5.1 | 
	| vastreṇa dolikāyantre svedayetkāñjikaistryaham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 137.2 | 
	| bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 190.2 | 
	| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 290.0 | 
	| no preview | Kontext | 
	| ŚdhSaṃh, 2, 12, 291.2 | 
	| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Kontext | 
	| ŚdhSaṃh, 2, 12, 292.2 | 
	| tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // | Kontext |