| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| RArṇ, 4, 16.2 |
| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // | Kontext |
| RCint, 7, 4.2 |
| saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // | Kontext |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Kontext |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RCūM, 11, 98.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / | Kontext |
| RCūM, 12, 66.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RMañj, 5, 23.3 |
| āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RRÅ, V.kh., 1, 25.2 |
| tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // | Kontext |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 3, 28.2 |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RRS, 4, 76.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / | Kontext |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Kontext |