| ÅK, 1, 25, 10.2 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Kontext |
| ÅK, 1, 25, 12.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Kontext |
| ÅK, 1, 25, 78.1 |
| prativāpyādikaṃ kāryaṃ drutalohe sunirmale / | Kontext |
| ÅK, 1, 25, 101.2 |
| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // | Kontext |
| ÅK, 1, 25, 108.1 |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / | Kontext |
| ÅK, 1, 25, 108.2 |
| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // | Kontext |
| ÅK, 1, 26, 81.2 |
| rasaścarati vegena drutiṃ garbhe dravanti ca // | Kontext |
| RArṇ, 10, 25.2 |
| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // | Kontext |
| RArṇ, 11, 9.1 |
| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / | Kontext |
| RArṇ, 11, 49.0 |
| pūrvābhiṣekayogena garbhe dravati mardanāt // | Kontext |
| RArṇ, 11, 57.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 11, 58.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 11, 163.2 |
| gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // | Kontext |
| RArṇ, 11, 178.3 |
| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Kontext |
| RArṇ, 11, 195.1 |
| dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 11, 201.1 |
| nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / | Kontext |
| RArṇ, 11, 207.1 |
| athavā chedane snigdhaṃ raśminā mṛdunā dravet / | Kontext |
| RArṇ, 12, 154.1 |
| sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / | Kontext |
| RArṇ, 12, 173.2 |
| milanti sarvalohāni dravanti salilaṃ yathā // | Kontext |
| RArṇ, 12, 176.2 |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // | Kontext |
| RArṇ, 14, 58.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 77.2 |
| pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / | Kontext |
| RArṇ, 14, 93.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 98.1 |
| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext |
| RArṇ, 14, 109.1 |
| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Kontext |
| RArṇ, 14, 111.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 165.2 |
| drutā vajrāstu tenaiva melanīyāstu pārvati // | Kontext |
| RArṇ, 14, 172.2 |
| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Kontext |
| RArṇ, 15, 93.1 |
| drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / | Kontext |
| RArṇ, 15, 125.2 |
| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // | Kontext |
| RArṇ, 15, 203.2 |
| khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // | Kontext |
| RArṇ, 15, 207.1 |
| bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / | Kontext |
| RArṇ, 16, 5.2 |
| anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // | Kontext |
| RArṇ, 16, 7.2 |
| dravate nātra saṃdeho drutaṃ jārayate rasam // | Kontext |
| RArṇ, 16, 7.2 |
| dravate nātra saṃdeho drutaṃ jārayate rasam // | Kontext |
| RArṇ, 16, 8.2 |
| drutapāde tato deyaṃ drāvayitvā punardravet // | Kontext |
| RArṇ, 16, 8.2 |
| drutapāde tato deyaṃ drāvayitvā punardravet // | Kontext |
| RArṇ, 16, 9.1 |
| evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / | Kontext |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
| RArṇ, 16, 10.2 |
| kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // | Kontext |
| RArṇ, 16, 11.1 |
| drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam / | Kontext |
| RArṇ, 16, 11.2 |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext |
| RArṇ, 16, 12.1 |
| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / | Kontext |
| RArṇ, 16, 16.2 |
| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Kontext |
| RArṇ, 16, 60.1 |
| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext |
| RArṇ, 6, 18.3 |
| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Kontext |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Kontext |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 31.2 |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Kontext |
| RArṇ, 6, 32.2 |
| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Kontext |
| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext |
| RArṇ, 6, 39.2 |
| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 6, 58.3 |
| kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 6, 120.3 |
| vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // | Kontext |
| RArṇ, 6, 138.2 |
| anena svedavidhinā dravanti salilaṃ yathā // | Kontext |
| RArṇ, 7, 75.3 |
| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Kontext |
| RArṇ, 7, 121.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext |
| RArṇ, 7, 122.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 7, 129.1 |
| dhamed drutaṃ bhavellohametaireva niṣecayet / | Kontext |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext |
| RArṇ, 7, 144.2 |
| ahorātreṇa tānyāśu dravanti salilaṃ yathā // | Kontext |
| RArṇ, 7, 145.1 |
| abhrakādīni lohāni dravanti hy avicārataḥ / | Kontext |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RArṇ, 8, 22.2 |
| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Kontext |
| RArṇ, 8, 23.2 |
| tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / | Kontext |
| RArṇ, 8, 23.3 |
| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Kontext |
| RArṇ, 8, 40.2 |
| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // | Kontext |
| RArṇ, 8, 48.2 |
| drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // | Kontext |
| RArṇ, 8, 52.2 |
| samāṃśaṃ rasarājasya garbhe dravati niścitam // | Kontext |
| RArṇ, 8, 87.0 |
| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Kontext |
| RCint, 3, 99.3 |
| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Kontext |
| RCint, 3, 101.2 |
| tena dravanti garbhā rasarājasyāmlavargayogena // | Kontext |
| RCint, 3, 102.2 |
| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Kontext |
| RCint, 3, 142.1 |
| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / | Kontext |
| RCint, 3, 155.1 |
| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 4, 38.2 |
| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Kontext |
| RCint, 4, 39.2 |
| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Kontext |
| RCint, 4, 42.1 |
| puṭapākena taccūrṇaṃ dravate salilaṃ yathā / | Kontext |
| RCūM, 11, 6.2 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Kontext |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Kontext |
| RCūM, 4, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RCūM, 4, 14.2 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RCūM, 4, 50.2 |
| niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // | Kontext |
| RCūM, 4, 54.1 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / | Kontext |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Kontext |
| RCūM, 4, 77.1 |
| drute vahnisthite lauhe viramyāṣṭanimeṣakam / | Kontext |
| RCūM, 4, 78.2 |
| pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // | Kontext |
| RCūM, 4, 100.2 |
| drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext |
| RCūM, 4, 102.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| RCūM, 4, 108.2 |
| prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // | Kontext |
| RCūM, 4, 109.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext |
| RHT, 13, 8.1 |
| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Kontext |
| RHT, 15, 3.2 |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext |
| RHT, 15, 4.2 |
| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Kontext |
| RHT, 15, 6.2 |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Kontext |
| RHT, 15, 7.2 |
| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext |
| RHT, 15, 10.2 |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Kontext |
| RHT, 4, 17.2 |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Kontext |
| RHT, 5, 1.1 |
| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Kontext |
| RHT, 5, 3.2 |
| yena dravanti garbhe rasarājasyāmlavargeṇa // | Kontext |
| RHT, 5, 4.2 |
| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Kontext |
| RHT, 5, 5.1 |
| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Kontext |
| RHT, 5, 6.2 |
| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Kontext |
| RHT, 5, 6.2 |
| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Kontext |
| RHT, 5, 7.1 |
| na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / | Kontext |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
| RHT, 5, 13.2 |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Kontext |
| RHT, 5, 14.2 |
| hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // | Kontext |
| RHT, 5, 15.2 |
| pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 16.2 |
| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Kontext |
| RHT, 5, 17.2 |
| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Kontext |
| RHT, 5, 18.2 |
| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Kontext |
| RHT, 5, 22.2 |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 26.2 |
| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Kontext |
| RHT, 5, 28.2 |
| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Kontext |
| RHT, 5, 29.2 |
| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 46.2 |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Kontext |
| RHT, 5, 49.2 |
| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // | Kontext |
| RHT, 5, 58.1 |
| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext |
| RHT, 8, 9.1 |
| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Kontext |
| RKDh, 1, 1, 60.3 |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Kontext |
| RRÅ, R.kh., 3, 31.2 |
| tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 3, 32.1 |
| kaṭhinena dhamettāvadyāvannāgo druto bhavet / | Kontext |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 42.0 |
| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Kontext |
| RRÅ, V.kh., 15, 4.3 |
| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Kontext |
| RRÅ, V.kh., 15, 5.3 |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 15, 7.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext |
| RRÅ, V.kh., 15, 10.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext |
| RRÅ, V.kh., 15, 12.2 |
| mucyate yatra yatraiva tattad dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 43.1 |
| prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / | Kontext |
| RRÅ, V.kh., 15, 50.3 |
| mardayeccaṇakāmlena yāmād garbhe dravatyalam // | Kontext |
| RRÅ, V.kh., 15, 59.2 |
| tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet // | Kontext |
| RRÅ, V.kh., 15, 63.3 |
| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 15, 76.1 |
| dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat / | Kontext |
| RRÅ, V.kh., 15, 89.1 |
| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Kontext |
| RRÅ, V.kh., 15, 91.1 |
| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Kontext |
| RRÅ, V.kh., 15, 118.2 |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 119.1 |
| garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / | Kontext |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 16, 29.1 |
| dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam / | Kontext |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 33.3 |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext |
| RRÅ, V.kh., 17, 37.1 |
| taccūrṇaṃ daśamāṃśena drute satve pratāpayet / | Kontext |
| RRÅ, V.kh., 17, 38.2 |
| tadvāpena dravetsattvaṃ lohāni sakalāni ca // | Kontext |
| RRÅ, V.kh., 17, 40.2 |
| bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // | Kontext |
| RRÅ, V.kh., 17, 45.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 56.3 |
| dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 60.2 |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 63.2 |
| dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // | Kontext |
| RRÅ, V.kh., 17, 65.1 |
| vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / | Kontext |
| RRÅ, V.kh., 17, 65.2 |
| etairevauṣadhair lohajātaṃ dravati vāpanāt // | Kontext |
| RRÅ, V.kh., 17, 68.2 |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext |
| RRÅ, V.kh., 19, 19.2 |
| taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Kontext |
| RRÅ, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÅ, V.kh., 20, 59.2 |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext |
| RRÅ, V.kh., 20, 107.1 |
| śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / | Kontext |
| RRÅ, V.kh., 20, 108.1 |
| punastasmindrute deyā vaṭikā vaḍavāmukhā / | Kontext |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 6, 106.1 |
| athavā dolikāyantre svedayed drutasūtakam / | Kontext |
| RRÅ, V.kh., 7, 37.1 |
| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 39.1 |
| āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 7, 41.1 |
| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 50.1 |
| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Kontext |
| RRÅ, V.kh., 7, 92.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Kontext |
| RRÅ, V.kh., 7, 97.1 |
| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Kontext |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |
| RRÅ, V.kh., 8, 45.1 |
| drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / | Kontext |
| RRÅ, V.kh., 8, 47.2 |
| pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 8, 51.2 |
| tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // | Kontext |
| RRÅ, V.kh., 8, 63.2 |
| drutasya jārayettāraṃ dolāsvedena yatnataḥ // | Kontext |
| RRÅ, V.kh., 9, 117.1 |
| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / | Kontext |
| RRÅ, V.kh., 9, 123.1 |
| vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 9, 127.1 |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Kontext |
| RRÅ, V.kh., 9, 127.2 |
| indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ // | Kontext |
| RRS, 4, 71.2 |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Kontext |
| RRS, 5, 142.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RRS, 8, 43.0 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // | Kontext |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Kontext |
| RRS, 8, 57.0 |
| pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // | Kontext |
| RRS, 8, 83.1 |
| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Kontext |
| RRS, 8, 85.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| RRS, 8, 92.0 |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // | Kontext |
| RRS, 8, 93.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext |
| RRS, 9, 12.2 |
| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Kontext |
| RRS, 9, 71.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext |