| ÅK, 1, 25, 115.1 |
| guṇaprabhāvajananau śīghravyāptikarau tathā // | Kontext |
| BhPr, 1, 8, 70.2 |
| saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 74.0 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 77.1 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / | Kontext |
| RAdhy, 1, 320.2 |
| yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // | Kontext |
| RAdhy, 1, 478.1 |
| guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / | Kontext |
| RAdhy, 1, 478.2 |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext |
| RArṇ, 14, 116.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Kontext |
| RArṇ, 14, 120.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Kontext |
| RArṇ, 7, 119.0 |
| akhilāni ca sattvāni drāvayet tatprabhāvataḥ // | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RCūM, 15, 21.2 |
| prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Kontext |
| RCūM, 15, 72.2 |
| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Kontext |
| RCūM, 16, 60.2 |
| ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // | Kontext |
| RCūM, 4, 115.2 |
| guṇaprabhāvajananau śīghravyāptikarau tathā // | Kontext |
| RMañj, 2, 55.2 |
| punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // | Kontext |
| RMañj, 6, 295.1 |
| asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / | Kontext |
| RRÅ, V.kh., 17, 70.2 |
| lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ // | Kontext |
| RRS, 11, 78.2 |
| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Kontext |
| RRS, 11, 79.3 |
| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // | Kontext |
| RRS, 4, 73.2 |
| jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // | Kontext |
| RRS, 8, 99.2 |
| guṇaprabhāvajanakau śīghravyāptikarau tathā // | Kontext |
| ŚdhSaṃh, 2, 12, 266.2 |
| asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // | Kontext |