| BhPr, 2, 3, 258.2 |
| tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // | Kontext |
| RCint, 8, 96.1 |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Kontext |
| RCint, 8, 126.1 |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / | Kontext |
| RCint, 8, 154.1 |
| pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / | Kontext |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Kontext |
| RCint, 8, 210.1 |
| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext |
| RCūM, 14, 94.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RCūM, 4, 75.2 |
| rañjitaśca rasāllohād dhmānādvā cirakālataḥ / | Kontext |
| RCūM, 5, 100.2 |
| cirādhmānasahā sā hi mūṣārthamati śasyate / | Kontext |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Kontext |
| RPSudh, 6, 47.3 |
| nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // | Kontext |
| RRÅ, R.kh., 7, 46.2 |
| koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRS, 10, 6.2 |
| cirādhmānasahā sā hi mūṣārtham atiśasyate / | Kontext |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRS, 5, 96.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RRS, 8, 53.1 |
| rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / | Kontext |