| ÅK, 1, 26, 49.1 |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext |
| ÅK, 2, 1, 278.1 |
| dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / | Kontext |
| BhPr, 2, 3, 66.0 |
| pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam // | Kontext |
| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| BhPr, 2, 3, 244.1 |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Kontext |
| RAdhy, 1, 53.1 |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Kontext |
| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext |
| RAdhy, 1, 90.2 |
| kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // | Kontext |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Kontext |
| RAdhy, 1, 118.2 |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Kontext |
| RAdhy, 1, 198.2 |
| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Kontext |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext |
| RAdhy, 1, 217.2 |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Kontext |
| RAdhy, 1, 222.1 |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Kontext |
| RAdhy, 1, 248.1 |
| koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm / | Kontext |
| RAdhy, 1, 255.2 |
| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // | Kontext |
| RAdhy, 1, 274.2 |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Kontext |
| RAdhy, 1, 275.1 |
| chāṇakāni kṣiptvāgniṃ jvālayettataḥ / | Kontext |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Kontext |
| RAdhy, 1, 280.2 |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 293.1 |
| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 296.1 |
| līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ / | Kontext |
| RAdhy, 1, 298.1 |
| jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ / | Kontext |
| RAdhy, 1, 300.2 |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // | Kontext |
| RAdhy, 1, 306.2 |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext |
| RAdhy, 1, 310.2 |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 314.2 |
| teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // | Kontext |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Kontext |
| RAdhy, 1, 318.2 |
| kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // | Kontext |
| RAdhy, 1, 318.2 |
| kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // | Kontext |
| RAdhy, 1, 322.1 |
| agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / | Kontext |
| RAdhy, 1, 338.2 |
| svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Kontext |
| RAdhy, 1, 349.1 |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Kontext |
| RAdhy, 1, 372.1 |
| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 411.2 |
| kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // | Kontext |
| RAdhy, 1, 414.2 |
| kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ // | Kontext |
| RAdhy, 1, 415.1 |
| kṣepyo yāti so yathā / | Kontext |
| RAdhy, 1, 423.2 |
| kaṇīnāṃ koṣṭhake kṣepyo trisaptakam // | Kontext |
| RAdhy, 1, 432.1 |
| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Kontext |
| RAdhy, 1, 433.2 |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Kontext |
| RAdhy, 1, 443.1 |
| hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā / | Kontext |
| RAdhy, 1, 470.1 |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext |
| RArṇ, 11, 185.2 |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext |
| RArṇ, 12, 24.1 |
| niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram / | Kontext |
| RArṇ, 12, 106.1 |
| haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / | Kontext |
| RArṇ, 12, 176.1 |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Kontext |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Kontext |
| RArṇ, 12, 311.2 |
| jale kṣiptāni lohāni śailībhūtāni bhakṣayet / | Kontext |
| RArṇ, 12, 370.2 |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Kontext |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Kontext |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Kontext |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 16, 104.2 |
| loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // | Kontext |
| RArṇ, 6, 28.1 |
| ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet / | Kontext |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext |
| RArṇ, 6, 100.2 |
| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // | Kontext |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Kontext |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Kontext |
| RCint, 5, 12.2 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 7, 57.1 |
| vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / | Kontext |
| RCint, 7, 60.1 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 7, 75.1 |
| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Kontext |
| RCint, 7, 112.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Kontext |
| RCint, 8, 200.1 |
| hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / | Kontext |
| RCint, 8, 269.2 |
| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Kontext |
| RCūM, 10, 24.1 |
| tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / | Kontext |
| RCūM, 10, 91.2 |
| vilīne gandhake kṣiptvā jārayet triguṇālakam // | Kontext |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 10, 137.1 |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / | Kontext |
| RCūM, 11, 11.2 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Kontext |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext |
| RCūM, 12, 33.1 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Kontext |
| RCūM, 14, 52.1 |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / | Kontext |
| RCūM, 14, 99.1 |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Kontext |
| RCūM, 14, 110.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
| RCūM, 14, 134.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| RCūM, 14, 142.2 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // | Kontext |
| RCūM, 14, 148.2 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / | Kontext |
| RCūM, 14, 182.1 |
| drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Kontext |
| RCūM, 5, 22.1 |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Kontext |
| RCūM, 5, 23.1 |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 65.1 |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Kontext |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext |
| RHT, 5, 55.2 |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Kontext |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Kontext |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RPSudh, 1, 128.2 |
| mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // | Kontext |
| RPSudh, 4, 64.1 |
| tailabiṃdurjale kṣipto na cātiprasṛto bhavet / | Kontext |
| RPSudh, 4, 104.2 |
| taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // | Kontext |
| RPSudh, 4, 108.1 |
| tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / | Kontext |
| RPSudh, 6, 15.1 |
| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Kontext |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Kontext |
| RRÅ, R.kh., 4, 8.2 |
| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Kontext |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Kontext |
| RRÅ, R.kh., 6, 19.1 |
| taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ / | Kontext |
| RRÅ, R.kh., 8, 43.1 |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Kontext |
| RRÅ, R.kh., 8, 58.2 |
| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 8, 62.2 |
| kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // | Kontext |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 13, 11.1 |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 13, 11.1 |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext |
| RRÅ, V.kh., 13, 99.1 |
| samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet / | Kontext |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 17, 33.2 |
| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Kontext |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÅ, V.kh., 18, 126.2 |
| drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / | Kontext |
| RRÅ, V.kh., 19, 52.1 |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Kontext |
| RRÅ, V.kh., 19, 135.1 |
| tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 136.1 |
| kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / | Kontext |
| RRÅ, V.kh., 19, 138.2 |
| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Kontext |
| RRÅ, V.kh., 2, 22.1 |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / | Kontext |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext |
| RRÅ, V.kh., 20, 102.2 |
| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Kontext |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Kontext |
| RRÅ, V.kh., 4, 15.1 |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext |
| RRÅ, V.kh., 5, 53.1 |
| aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / | Kontext |
| RRÅ, V.kh., 5, 55.1 |
| drāvayitvā kṣipettaile putrajīvotthite punaḥ / | Kontext |
| RRÅ, V.kh., 5, 55.2 |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Kontext |
| RRÅ, V.kh., 6, 24.2 |
| drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // | Kontext |
| RRÅ, V.kh., 6, 33.1 |
| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / | Kontext |
| RRÅ, V.kh., 6, 40.2 |
| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Kontext |
| RRÅ, V.kh., 6, 45.1 |
| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Kontext |
| RRÅ, V.kh., 6, 81.2 |
| andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // | Kontext |
| RRÅ, V.kh., 7, 18.1 |
| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 73.1 |
| māṣamātraṃ kṣipedetattaptakhalve vimardayet / | Kontext |
| RRÅ, V.kh., 8, 19.2 |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 8, 20.2 |
| kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 82.1 |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / | Kontext |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext |
| RRS, 4, 37.2 |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / | Kontext |
| RRS, 4, 38.2 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // | Kontext |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Kontext |
| RRS, 5, 112.1 |
| dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / | Kontext |
| RRS, 5, 156.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| RRS, 5, 172.1 |
| sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet / | Kontext |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RRS, 9, 53.2 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Kontext |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Kontext |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Kontext |
| RSK, 2, 39.2 |
| kṣipenmīnākṣikānīre yāvattatraiva śīryate // | Kontext |
| RSK, 2, 44.1 |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 82.1 |
| siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 87.1 |
| tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext |