| ÅK, 1, 26, 59.2 |
| nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // | Kontext |
| RAdhy, 1, 120.1 |
| sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / | Kontext |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Kontext |
| RAdhy, 1, 147.2 |
| tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // | Kontext |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RCūM, 5, 56.2 |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // | Kontext |
| RPSudh, 1, 55.2 |
| adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 4, 3.1 |
| pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / | Kontext |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext |
| RRS, 9, 64.2 |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā / | Kontext |