| ÅK, 1, 25, 92.2 | 
	| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Kontext | 
	| ÅK, 1, 25, 111.2 | 
	| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Kontext | 
	| ÅK, 2, 1, 50.2 | 
	| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext | 
	| BhPr, 1, 8, 129.2 | 
	| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext | 
	| BhPr, 2, 3, 97.2 | 
	| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext | 
	| RAdhy, 1, 70.2 | 
	| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // | Kontext | 
	| RAdhy, 1, 70.2 | 
	| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // | Kontext | 
	| RAdhy, 1, 192.1 | 
	| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Kontext | 
	| RAdhy, 1, 194.2 | 
	| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext | 
	| RAdhy, 1, 199.2 | 
	| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Kontext | 
	| RAdhy, 1, 237.1 | 
	| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Kontext | 
	| RAdhy, 1, 280.2 | 
	| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext | 
	| RAdhy, 1, 280.2 | 
	| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext | 
	| RAdhy, 1, 306.1 | 
	| piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / | Kontext | 
	| RAdhy, 1, 422.1 | 
	| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext | 
	| RArṇ, 11, 60.2 | 
	| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // | Kontext | 
	| RArṇ, 11, 118.1 | 
	| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext | 
	| RArṇ, 11, 119.1 | 
	| dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / | Kontext | 
	| RArṇ, 11, 191.1 | 
	| ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Kontext | 
	| RArṇ, 12, 93.1 | 
	| veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / | Kontext | 
	| RArṇ, 12, 199.2 | 
	| catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // | Kontext | 
	| RArṇ, 14, 51.2 | 
	| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Kontext | 
	| RArṇ, 14, 99.1 | 
	| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Kontext | 
	| RArṇ, 7, 22.2 | 
	| piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // | Kontext | 
	| RCint, 3, 19.3 | 
	| etatsaṃmardayettāvadyāvadāyāti piṇḍatām // | Kontext | 
	| RCint, 3, 20.1 | 
	| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext | 
	| RCint, 6, 60.1 | 
	| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / | Kontext | 
	| RCint, 8, 96.2 | 
	| drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // | Kontext | 
	| RCint, 8, 165.1 | 
	| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Kontext | 
	| RCint, 8, 200.1 | 
	| hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / | Kontext | 
	| RCūM, 11, 10.1 | 
	| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Kontext | 
	| RCūM, 11, 33.2 | 
	| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / | Kontext | 
	| RCūM, 15, 67.1 | 
	| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext | 
	| RCūM, 4, 93.1 | 
	| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Kontext | 
	| RHT, 12, 10.1 | 
	| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext | 
	| RHT, 18, 35.2 | 
	| gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext | 
	| RHT, 18, 37.1 | 
	| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Kontext | 
	| RHT, 3, 16.2 | 
	| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext | 
	| RHT, 4, 10.1 | 
	| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / | Kontext | 
	| RHT, 5, 55.2 | 
	| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Kontext | 
	| RHT, 5, 56.1 | 
	| mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / | Kontext | 
	| RHT, 5, 56.2 | 
	| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Kontext | 
	| RHT, 5, 57.1 | 
	| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Kontext | 
	| RHT, 5, 57.2 | 
	| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Kontext | 
	| RRÅ, R.kh., 2, 22.2 | 
	| tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // | Kontext | 
	| RRÅ, R.kh., 5, 13.1 | 
	| ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram / | Kontext | 
	| RRÅ, R.kh., 5, 13.2 | 
	| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // | Kontext | 
	| RRÅ, R.kh., 7, 27.1 | 
	| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / | Kontext | 
	| RRÅ, R.kh., 8, 63.1 | 
	| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext | 
	| RRÅ, R.kh., 8, 97.1 | 
	| piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / | Kontext | 
	| RRÅ, R.kh., 9, 36.1 | 
	| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 13, 9.2 | 
	| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext | 
	| RRÅ, V.kh., 13, 13.1 | 
	| cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam / | Kontext | 
	| RRÅ, V.kh., 16, 7.2 | 
	| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 16, 8.3 | 
	| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext | 
	| RRÅ, V.kh., 19, 63.1 | 
	| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / | Kontext | 
	| RRÅ, V.kh., 2, 34.2 | 
	| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // | Kontext | 
	| RRÅ, V.kh., 20, 8.2 | 
	| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext | 
	| RRÅ, V.kh., 20, 9.1 | 
	| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext | 
	| RRÅ, V.kh., 20, 99.2 | 
	| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // | Kontext | 
	| RRÅ, V.kh., 4, 42.2 | 
	| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Kontext | 
	| RRÅ, V.kh., 4, 43.1 | 
	| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Kontext | 
	| RRÅ, V.kh., 4, 44.2 | 
	| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 4, 90.3 | 
	| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // | Kontext | 
	| RRÅ, V.kh., 4, 92.1 | 
	| yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / | Kontext | 
	| RRÅ, V.kh., 4, 92.2 | 
	| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext | 
	| RRÅ, V.kh., 4, 113.2 | 
	| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 6, 7.2 | 
	| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 6, 33.1 | 
	| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / | Kontext | 
	| RRÅ, V.kh., 6, 87.2 | 
	| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Kontext | 
	| RRÅ, V.kh., 7, 35.1 | 
	| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 7, 35.2 | 
	| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 7, 36.1 | 
	| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext | 
	| RRÅ, V.kh., 7, 36.1 | 
	| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext | 
	| RRÅ, V.kh., 7, 38.1 | 
	| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / | Kontext | 
	| RRÅ, V.kh., 7, 40.2 | 
	| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // | Kontext | 
	| RRÅ, V.kh., 7, 41.1 | 
	| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 7, 42.1 | 
	| eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / | Kontext | 
	| RRÅ, V.kh., 8, 3.1 | 
	| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Kontext | 
	| RRÅ, V.kh., 8, 19.2 | 
	| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Kontext | 
	| RRÅ, V.kh., 8, 20.2 | 
	| kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // | Kontext | 
	| RRS, 2, 141.2 | 
	| piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // | Kontext | 
	| RRS, 3, 22.2 | 
	| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // | Kontext | 
	| RRS, 3, 72.1 | 
	| niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / | Kontext | 
	| RRS, 8, 73.0 | 
	| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Kontext | 
	| RSK, 1, 25.1 | 
	| hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Kontext | 
	| RSK, 2, 41.1 | 
	| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / | Kontext | 
	| RSK, 2, 56.2 | 
	| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 49.2 | 
	| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext |