| BhPr, 1, 8, 9.2 | 
	| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext | 
	| BhPr, 2, 3, 2.2 | 
	| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext | 
	| RArṇ, 14, 126.2 | 
	| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Kontext | 
	| RArṇ, 17, 51.0 | 
	| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Kontext | 
	| RArṇ, 4, 4.2 | 
	| pratimānāni ca tulāchedanāni kaṣopalam // | Kontext | 
	| RājNigh, 13, 150.2 | 
	| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext | 
	| RCūM, 14, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext |