| RAdhy, 1, 5.1 |
| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / | Kontext |
| RAdhy, 1, 437.1 |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext |
| RArṇ, 1, 18.2 |
| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Kontext |
| RArṇ, 1, 18.3 |
| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Kontext |
| RArṇ, 4, 6.0 |
| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // | Kontext |
| RCint, 8, 145.1 |
| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Kontext |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RHT, 3, 27.2 |
| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext |
| RRÅ, R.kh., 9, 12.2 |
| ādau mantrastataḥ karma yathākartavyam ucyate // | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRS, 11, 46.2 |
| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Kontext |
| RRS, 7, 22.1 |
| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Kontext |