| RAdhy, 1, 190.2 | 
	| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Kontext | 
	| RAdhy, 1, 253.2 | 
	| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext | 
	| RAdhy, 1, 314.1 | 
	| teṣu kāryā yatnena gartakāḥ / | Kontext | 
	| RArṇ, 12, 2.2 | 
	| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Kontext | 
	| RArṇ, 4, 10.1 | 
	| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext | 
	| RArṇ, 4, 10.2 | 
	| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext | 
	| RArṇ, 4, 11.2 | 
	| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Kontext | 
	| RArṇ, 7, 21.3 | 
	| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext | 
	| RRÅ, V.kh., 14, 80.1 | 
	| yāvacchataguṇaṃ yatnādanenaiva tu sārayet / | Kontext | 
	| RRÅ, V.kh., 15, 87.1 | 
	| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / | Kontext | 
	| RRÅ, V.kh., 15, 91.1 | 
	| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Kontext | 
	| RRÅ, V.kh., 19, 132.2 | 
	| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 20, 75.1 | 
	| vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / | Kontext |