| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext |
| RArṇ, 11, 35.1 |
| nidhāya tāmrapātre tu gharṣayettacca suvrate / | Kontext |
| RArṇ, 4, 11.1 |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Kontext |
| RArṇ, 8, 75.1 |
| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Kontext |
| RCint, 2, 21.2 |
| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Kontext |
| RCint, 2, 27.1 |
| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Kontext |
| RCint, 6, 45.1 |
| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCint, 8, 21.1 |
| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext |
| RCint, 8, 155.2 |
| bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Kontext |
| RHT, 18, 58.1 |
| krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / | Kontext |
| RKDh, 1, 1, 148.8 |
| balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // | Kontext |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Kontext |
| RMañj, 6, 228.1 |
| khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / | Kontext |
| RPSudh, 4, 17.1 |
| satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / | Kontext |
| RRÅ, V.kh., 4, 31.1 |
| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Kontext |
| RRÅ, V.kh., 4, 36.2 |
| nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // | Kontext |
| RRÅ, V.kh., 8, 30.2 |
| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Kontext |
| ŚdhSaṃh, 2, 11, 12.1 |
| nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / | Kontext |