| RAdhy, 1, 245.2 |
| ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 4, 12.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RMañj, 2, 3.2 |
| saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RMañj, 5, 44.2 |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Kontext |
| RMañj, 5, 47.1 |
| nūtanena śarāveṇa rodhayedantare bhiṣak / | Kontext |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext |
| RPSudh, 5, 98.2 |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Kontext |
| RRÅ, R.kh., 8, 58.1 |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Kontext |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Kontext |
| RRS, 9, 21.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |