| RArṇ, 12, 213.1 |
| viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam / | Kontext |
| RArṇ, 12, 234.1 |
| mayā saṃjīvanī vidyā dattā codakarūpiṇī / | Kontext |
| RArṇ, 12, 239.0 |
| tatrāpyudakamālokya surārcite // | Kontext |
| RArṇ, 12, 255.1 |
| athavodakamādāya pāradaṃ ca manaḥśilām / | Kontext |
| RArṇ, 12, 259.1 |
| uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext |
| RArṇ, 12, 259.2 |
| paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // | Kontext |
| RArṇ, 12, 262.1 |
| tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam / | Kontext |
| RArṇ, 12, 262.3 |
| paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // | Kontext |
| RArṇ, 12, 266.1 |
| uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam / | Kontext |
| RArṇ, 12, 270.1 |
| uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet / | Kontext |
| RArṇ, 12, 273.2 |
| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Kontext |
| RArṇ, 12, 276.1 |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / | Kontext |
| RArṇ, 12, 286.1 |
| kiṣkindhyāparvate ramye pampātīre tṛṇodakam / | Kontext |
| RArṇ, 12, 307.1 |
| atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / | Kontext |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext |
| RArṇ, 12, 382.1 |
| yasya yo vidhirāmnāta udakasya śivāgame / | Kontext |
| RArṇ, 17, 107.1 |
| kṣārodakaniṣekācca tadvad bījamanekadhā / | Kontext |
| RArṇ, 4, 13.2 |
| taptodake taptacullyāṃ na kuryācchītale kriyām // | Kontext |
| RCūM, 15, 53.1 |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext |
| RMañj, 3, 70.2 |
| cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt // | Kontext |
| RMañj, 6, 132.1 |
| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Kontext |
| RPSudh, 4, 69.2 |
| varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Kontext |
| RPSudh, 5, 109.2 |
| udake ca vilīyeta tacchuddhaṃ ca vidhīyate // | Kontext |
| RPSudh, 7, 5.1 |
| gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RRÅ, V.kh., 1, 49.2 |
| susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // | Kontext |
| RRÅ, V.kh., 16, 7.1 |
| udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai / | Kontext |
| RRÅ, V.kh., 20, 45.2 |
| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // | Kontext |
| RRÅ, V.kh., 5, 6.1 |
| jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / | Kontext |
| RRS, 9, 3.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Kontext |
| RRS, 9, 22.2 |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Kontext |
| ŚdhSaṃh, 2, 12, 69.1 |
| abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 79.1 |
| sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet / | Kontext |