| ÅK, 1, 26, 90.1 | 
	| somānalamidaṃ proktaṃ jārayedgaganādikam / | Kontext | 
	| BhPr, 1, 8, 115.2 | 
	| gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // | Kontext | 
	| MPālNigh, 4, 20.1 | 
	| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Kontext | 
	| RArṇ, 11, 8.1 | 
	| gaganaṃ jārayedādau sarvasattvamataḥ param / | Kontext | 
	| RArṇ, 11, 16.2 | 
	| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Kontext | 
	| RArṇ, 11, 39.2 | 
	| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Kontext | 
	| RArṇ, 11, 41.1 | 
	| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / | Kontext | 
	| RArṇ, 11, 74.1 | 
	| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Kontext | 
	| RArṇ, 12, 5.2 | 
	| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // | Kontext | 
	| RArṇ, 12, 6.1 | 
	| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Kontext | 
	| RArṇ, 12, 6.3 | 
	| yantre vidyādhare devi gaganaṃ tatra jārayet // | Kontext | 
	| RArṇ, 12, 42.1 | 
	| jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Kontext | 
	| RArṇ, 12, 42.3 | 
	| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Kontext | 
	| RArṇ, 12, 61.1 | 
	| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Kontext | 
	| RArṇ, 12, 62.1 | 
	| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Kontext | 
	| RArṇ, 12, 62.2 | 
	| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext | 
	| RArṇ, 12, 64.0 | 
	| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Kontext | 
	| RArṇ, 12, 67.2 | 
	| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Kontext | 
	| RArṇ, 12, 91.1 | 
	| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / | Kontext | 
	| RArṇ, 12, 197.1 | 
	| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Kontext | 
	| RArṇ, 12, 352.2 | 
	| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Kontext | 
	| RArṇ, 14, 43.1 | 
	| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Kontext | 
	| RArṇ, 15, 189.1 | 
	| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Kontext | 
	| RArṇ, 4, 15.2 | 
	| mūṣāyantramidaṃ devi jārayedgaganādikam // | Kontext | 
	| RArṇ, 6, 18.3 | 
	| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Kontext | 
	| RArṇ, 6, 19.2 | 
	| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext | 
	| RArṇ, 6, 20.2 | 
	| drāvayedgaganaṃ devi lohāni sakalāni ca // | Kontext | 
	| RArṇ, 7, 137.0 | 
	| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Kontext | 
	| RCint, 3, 3.2 | 
	| no preview | Kontext | 
	| RCint, 3, 107.2 | 
	| harayonir antarā saṃjarati puṭairgaganagandhādi // | Kontext | 
	| RCint, 4, 6.1 | 
	| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Kontext | 
	| RCint, 4, 37.1 | 
	| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / | Kontext | 
	| RCint, 4, 38.2 | 
	| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RCūM, 16, 33.1 | 
	| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext | 
	| RCūM, 16, 41.1 | 
	| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext | 
	| RCūM, 16, 45.1 | 
	| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext | 
	| RCūM, 5, 93.2 | 
	| somānalam idaṃ proktaṃ jārayed gaganādikam // | Kontext | 
	| RHT, 12, 10.2 | 
	| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Kontext | 
	| RHT, 12, 11.1 | 
	| saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / | Kontext | 
	| RHT, 15, 2.1 | 
	| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / | Kontext | 
	| RHT, 15, 5.1 | 
	| gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / | Kontext | 
	| RHT, 15, 6.1 | 
	| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Kontext | 
	| RHT, 2, 1.2 | 
	| dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // | Kontext | 
	| RHT, 3, 3.2 | 
	| na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // | Kontext | 
	| RHT, 3, 5.1 | 
	| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Kontext | 
	| RHT, 3, 7.2 | 
	| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Kontext | 
	| RHT, 3, 9.1 | 
	| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext | 
	| RHT, 3, 10.2 | 
	| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Kontext | 
	| RHT, 3, 14.1 | 
	| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Kontext | 
	| RHT, 3, 18.1 | 
	| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Kontext | 
	| RHT, 3, 22.1 | 
	| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Kontext | 
	| RHT, 3, 27.1 | 
	| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Kontext | 
	| RHT, 4, 2.1 | 
	| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / | Kontext | 
	| RHT, 4, 8.2 | 
	| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Kontext | 
	| RHT, 4, 13.1 | 
	| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext | 
	| RHT, 4, 14.1 | 
	| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext | 
	| RHT, 4, 19.2 | 
	| vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // | Kontext | 
	| RHT, 4, 26.1 | 
	| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext | 
	| RHT, 6, 10.2 | 
	| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Kontext | 
	| RHT, 9, 2.1 | 
	| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext | 
	| RMañj, 3, 1.1 | 
	| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Kontext | 
	| RPSudh, 5, 2.1 | 
	| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / | Kontext | 
	| RPSudh, 5, 3.1 | 
	| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / | Kontext | 
	| RRÅ, R.kh., 2, 2.4 | 
	| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Kontext | 
	| RRÅ, V.kh., 10, 86.2 | 
	| anena biḍayogena gaganaṃ grasate rasaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 105.1 | 
	| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext | 
	| RRÅ, V.kh., 20, 68.1 | 
	| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 20, 115.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 20, 142.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 3, 128.2 | 
	| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext | 
	| RRÅ, V.kh., 7, 127.2 | 
	| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Kontext | 
	| RRÅ, V.kh., 9, 49.1 | 
	| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Kontext | 
	| RRS, 11, 15.2 | 
	| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Kontext | 
	| RRS, 9, 26.2 | 
	| somānalam idaṃ proktaṃ jārayedgaganādikam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 143.1 | 
	| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Kontext |