| ÅK, 1, 26, 114.1 |
| vṛntākamūṣāyugalaṃ padmavartalohena kārayet / | Kontext |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Kontext |
| RArṇ, 11, 169.2 |
| ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // | Kontext |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Kontext |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Kontext |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext |
| RArṇ, 15, 67.1 |
| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Kontext |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Kontext |
| RArṇ, 16, 94.1 |
| piṣṭikāṃ kārayettena nigalena ca bandhayet / | Kontext |
| RArṇ, 16, 109.2 |
| kārayeddaladharmāṃśca lepayet pūrvayogataḥ // | Kontext |
| RArṇ, 17, 73.1 |
| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Kontext |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Kontext |
| RArṇ, 4, 25.3 |
| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext |
| RCūM, 5, 38.2 |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // | Kontext |
| RKDh, 1, 1, 153.1 |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Kontext |
| RMañj, 3, 42.3 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // | Kontext |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext |
| RPSudh, 2, 72.1 |
| bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / | Kontext |
| RPSudh, 2, 80.2 |
| cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Kontext |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Kontext |
| RPSudh, 4, 84.2 |
| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // | Kontext |
| RRÅ, R.kh., 6, 8.1 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / | Kontext |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Kontext |
| RRÅ, V.kh., 15, 39.1 |
| tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / | Kontext |
| RRÅ, V.kh., 15, 42.1 |
| anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 19, 122.2 |
| dinamekaṃ prayatnena vartikāṃ tena kārayet // | Kontext |
| RRÅ, V.kh., 2, 24.1 |
| muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham / | Kontext |
| RRÅ, V.kh., 20, 45.2 |
| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // | Kontext |
| RRÅ, V.kh., 20, 131.1 |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 3, 24.1 |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 6, 115.2 |
| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 7, 23.1 |
| ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / | Kontext |
| RRÅ, V.kh., 7, 24.2 |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Kontext |
| RRÅ, V.kh., 8, 42.2 |
| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext |
| RRS, 5, 243.1 |
| kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 86.2 |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // | Kontext |