| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| RArṇ, 10, 11.2 |
| cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // | Kontext |
| RArṇ, 10, 29.2 |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext |
| RArṇ, 11, 16.1 |
| vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / | Kontext |
| RArṇ, 12, 115.2 |
| ātape mriyate tapto raso divyauṣadhībalāt // | Kontext |
| RArṇ, 4, 20.2 |
| yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // | Kontext |
| RArṇ, 4, 22.2 |
| tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // | Kontext |
| RArṇ, 6, 66.2 |
| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Kontext |
| RArṇ, 7, 32.0 |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Kontext |
| RCint, 6, 86.2 |
| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // | Kontext |
| RCint, 8, 171.1 |
| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Kontext |
| RCūM, 9, 5.2 |
| kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ // | Kontext |
| RHT, 4, 7.2 |
| alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Kontext |
| RHT, 8, 4.1 |
| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext |
| RHT, 8, 8.1 |
| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Kontext |
| RHT, 8, 8.2 |
| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Kontext |
| RRÅ, V.kh., 18, 175.2 |
| evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // | Kontext |
| RRÅ, V.kh., 3, 21.2 |
| sarvakāryakarā eṣā vajramūṣā mahābalā // | Kontext |