| RArṇ, 12, 252.1 | 
	| nirvāte toyamādāya añjalitritayaṃ pibet / | Kontext | 
	| RArṇ, 16, 84.2 | 
	| tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // | Kontext | 
	| RCint, 2, 29.2 | 
	| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext | 
	| RCint, 8, 187.1 | 
	| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Kontext | 
	| RCint, 8, 202.1 | 
	| etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam / | Kontext | 
	| RCūM, 12, 57.1 | 
	| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / | Kontext | 
	| RCūM, 14, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext | 
	| RCūM, 5, 27.1 | 
	| pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / | Kontext | 
	| RCūM, 5, 27.1 | 
	| pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / | Kontext | 
	| RHT, 10, 15.2 | 
	| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Kontext | 
	| RHT, 5, 8.2 | 
	| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Kontext | 
	| RHT, 5, 10.1 | 
	| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext | 
	| RHT, 5, 37.1 | 
	| varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / | Kontext | 
	| RKDh, 1, 1, 21.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RMañj, 1, 30.1 | 
	| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Kontext | 
	| RMañj, 2, 17.1 | 
	| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / | Kontext | 
	| RPSudh, 1, 55.1 | 
	| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Kontext | 
	| RPSudh, 1, 58.2 | 
	| yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // | Kontext | 
	| RPSudh, 1, 59.0 | 
	| yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // | Kontext | 
	| RPSudh, 4, 3.2 | 
	| saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam / | Kontext | 
	| RRÅ, R.kh., 8, 23.1 | 
	| tritayaṃ madhunājyena militaṃ golakīkṛtam / | Kontext | 
	| RRÅ, V.kh., 10, 33.2 | 
	| dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // | Kontext | 
	| RRÅ, V.kh., 2, 46.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 4, 120.2 | 
	| śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // | Kontext | 
	| RRÅ, V.kh., 6, 117.1 | 
	| samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / | Kontext | 
	| RRÅ, V.kh., 8, 101.1 | 
	| tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / | Kontext | 
	| RRÅ, V.kh., 8, 111.2 | 
	| tritayaṃ tu samāvartya tāmrāre drāvite same // | Kontext | 
	| RRS, 11, 6.1 | 
	| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Kontext | 
	| RRS, 11, 7.2 | 
	| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Kontext | 
	| RRS, 4, 63.1 | 
	| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / | Kontext | 
	| RRS, 5, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext | 
	| RSK, 1, 25.2 | 
	| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 98.2 | 
	| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |