| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Kontext |
| RAdhy, 1, 25.1 |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Kontext |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Kontext |
| RArṇ, 4, 21.2 |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Kontext |
| RCint, 6, 77.2 |
| prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Kontext |
| RCūM, 14, 154.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Kontext |
| RCūM, 15, 39.2 |
| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Kontext |
| RCūM, 15, 41.2 |
| darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // | Kontext |
| RCūM, 15, 47.2 |
| kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // | Kontext |
| RCūM, 15, 48.2 |
| muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 16, 35.2 |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Kontext |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Kontext |
| RCūM, 3, 35.3 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext |
| RCūM, 4, 43.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| RCūM, 5, 28.1 |
| tribhirevordhvapātaiśca kasmāddoṣānna mucyate / | Kontext |
| RHT, 2, 8.2 |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext |
| RHT, 6, 15.1 |
| kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / | Kontext |
| RMañj, 1, 16.1 |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Kontext |
| RMañj, 6, 214.1 |
| māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 5, 179.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Kontext |
| RRS, 7, 29.1 |
| adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / | Kontext |
| RRS, 7, 37.2 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext |