| ÅK, 2, 1, 185.1 |
| hematārakriyāmārge yojayetparameśvari / | Kontext |
| RAdhy, 1, 3.2 |
| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Kontext |
| RArṇ, 11, 65.1 |
| gālanakriyayā grāse sati niṣpeṣanirgate / | Kontext |
| RArṇ, 4, 25.2 |
| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Kontext |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext |
| RHT, 11, 2.2 |
| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Kontext |
| RHT, 11, 2.2 |
| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Kontext |
| RPSudh, 1, 99.2 |
| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Kontext |
| RPSudh, 7, 46.2 |
| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Kontext |
| RRÅ, R.kh., 1, 20.2 |
| kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // | Kontext |
| RRÅ, R.kh., 8, 17.1 |
| aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / | Kontext |
| RRÅ, V.kh., 1, 75.2 |
| tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // | Kontext |
| RRS, 9, 22.2 |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Kontext |