| ÅK, 2, 1, 185.1 | 
	| hematārakriyāmārge yojayetparameśvari / | Context | 
	| RAdhy, 1, 3.2 | 
	| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Context | 
	| RArṇ, 11, 65.1 | 
	| gālanakriyayā grāse sati niṣpeṣanirgate / | Context | 
	| RArṇ, 4, 25.2 | 
	| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Context | 
	| RājNigh, 13, 113.1 | 
	| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Context | 
	| RHT, 11, 2.2 | 
	| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Context | 
	| RHT, 11, 2.2 | 
	| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Context | 
	| RPSudh, 1, 99.2 | 
	| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Context | 
	| RPSudh, 7, 46.2 | 
	| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Context | 
	| RRÅ, R.kh., 1, 20.2 | 
	| kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // | Context | 
	| RRÅ, R.kh., 8, 17.1 | 
	| aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / | Context | 
	| RRÅ, V.kh., 1, 75.2 | 
	| tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // | Context | 
	| RRS, 9, 22.2 | 
	| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Context |