| RAdhy, 1, 403.2 |
| palitaṃ mūlato yāti valināśo bhaved dhruvam // | Kontext |
| RArṇ, 10, 11.2 |
| cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // | Kontext |
| RArṇ, 11, 77.1 |
| samajīrṇo bhaved bālo yauvanasthaścaturguṇam / | Kontext |
| RArṇ, 11, 174.2 |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Kontext |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Kontext |
| RArṇ, 12, 34.1 |
| mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet / | Kontext |
| RArṇ, 12, 91.2 |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 195.1 |
| pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 12, 252.2 |
| pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // | Kontext |
| RArṇ, 14, 9.2 |
| triguṇena tu sūtena dvitīyā saṃkalī bhavet // | Kontext |
| RArṇ, 14, 10.1 |
| ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet / | Kontext |
| RArṇ, 14, 10.2 |
| daśaguṇena sūtena caturthī saṃkalī bhavet // | Kontext |
| RArṇ, 14, 11.1 |
| pañcadaśaguṇeneśi pañcamī saṃkalī bhavet / | Kontext |
| RArṇ, 14, 12.2 |
| ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī // | Kontext |
| RArṇ, 17, 158.0 |
| punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // | Kontext |
| RArṇ, 4, 26.1 |
| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Kontext |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext |
| RArṇ, 4, 27.1 |
| dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RArṇ, 7, 60.1 |
| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / | Kontext |
| RArṇ, 8, 6.2 |
| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Kontext |
| RCint, 8, 109.2 |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Kontext |
| RMañj, 4, 24.1 |
| prathame vega udvego dvitīye vepathurbhavet / | Kontext |
| RMañj, 4, 25.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Kontext |
| RMañj, 4, 25.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RPSudh, 1, 156.2 |
| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Kontext |
| RPSudh, 2, 107.3 |
| abhicārādidoṣāśca na bhavanti kadācana // | Kontext |
| RRÅ, V.kh., 18, 84.2 |
| anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 18, 115.1 |
| vajrabījena tulyena prathamā sāraṇā bhavet / | Kontext |
| RRÅ, V.kh., 3, 63.2 |
| sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // | Kontext |
| RRS, 5, 90.0 |
| tadromakāntaṃ sphuṭitād yato romodgamo bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 16.2 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Kontext |