| RArṇ, 1, 6.1 |
| sūcitā sarvatantreṣu yā punarna prakāśitā / | Kontext |
| RArṇ, 1, 45.1 |
| mantratantraparijñāne rasayogasya dūṣakāḥ / | Kontext |
| RArṇ, 1, 57.2 |
| rasārṇavaṃ mahātantramidaṃ paramadurlabham // | Kontext |
| RArṇ, 4, 29.2 |
| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // | Kontext |
| RCint, 7, 40.0 |
| viṣavegāniti jñātvā mantratantrairvināśayet // | Kontext |
| RCūM, 5, 1.1 |
| atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / | Kontext |
| RHT, 12, 13.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // | Kontext |
| RHT, 16, 37.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RHT, 3, 29.1 |
| no preview | Kontext |
| RKDh, 1, 1, 101.2 |
| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // | Kontext |
| RKDh, 1, 1, 151.2 |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 156.1 |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Kontext |
| RKDh, 1, 1, 164.1 |
| bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ / | Kontext |
| RMañj, 4, 26.1 |
| viṣavegāṃśca vijñāya mantratantrair vināśayet / | Kontext |
| RRĂ…, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRS, 9, 25.2 |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Kontext |