| RArṇ, 4, 29.2 | 
	| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // | Kontext | 
	| RājNigh, 13, 144.2 | 
	| rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // | Kontext | 
	| RCint, 3, 105.1 | 
	| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext | 
	| RCint, 6, 30.1 | 
	| sūtena samenetyarthaḥ / | Kontext | 
	| RCūM, 14, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext | 
	| RCūM, 15, 18.2 | 
	| rasāsvādana ityasya dhātorarthatayā khalu // | Kontext | 
	| RKDh, 1, 2, 23.3 | 
	| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Kontext | 
	| RMañj, 1, 12.1 | 
	| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext | 
	| RRĂ…, V.kh., 6, 76.1 | 
	| cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / | Kontext | 
	| RRS, 5, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |