| BhPr, 1, 8, 170.1 |
| rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / | Kontext |
| BhPr, 2, 3, 21.2 |
| salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // | Kontext |
| BhPr, 2, 3, 216.2 |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Kontext |
| BhPr, 2, 3, 239.2 |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Kontext |
| RArṇ, 11, 213.0 |
| evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // | Kontext |
| RArṇ, 12, 186.2 |
| anena manunā proktā siddhirbhavati nānyathā / | Kontext |
| RArṇ, 14, 22.2 |
| hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Kontext |
| RArṇ, 15, 140.2 |
| matprasādena deveśi tasya siddhirna saṃśayaḥ // | Kontext |
| RArṇ, 4, 64.2 |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Kontext |
| RArṇ, 5, 44.1 |
| ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Kontext |
| RArṇ, 6, 128.2 |
| sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Kontext |
| RājNigh, 13, 183.2 |
| viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Kontext |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext |
| RCint, 3, 90.1 |
| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Kontext |
| RCint, 3, 186.2 |
| phalasiddhiḥ kutastasya subījasyoṣare yathā // | Kontext |
| RCint, 3, 192.2 |
| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Kontext |
| RCint, 4, 30.3 |
| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Kontext |
| RCint, 7, 36.2 |
| pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // | Kontext |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext |
| RCint, 8, 122.1 |
| dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / | Kontext |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext |
| RCūM, 11, 91.2 |
| rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // | Kontext |
| RCūM, 12, 3.2 |
| sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RCūM, 15, 22.2 |
| yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // | Kontext |
| RCūM, 15, 32.2 |
| sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // | Kontext |
| RCūM, 16, 15.2 |
| tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // | Kontext |
| RCūM, 4, 10.2 |
| bhavetpātanapiṣṭī sā rasasyottamasiddhidā // | Kontext |
| RKDh, 1, 1, 150.1 |
| balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Kontext |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 2, 50.1 |
| mārito dehasiddhyarthaṃ mūrchito vyādhighātane / | Kontext |
| RMañj, 3, 19.2 |
| strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // | Kontext |
| RMañj, 3, 41.2 |
| taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // | Kontext |
| RMañj, 4, 22.2 |
| pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // | Kontext |
| RMañj, 6, 32.1 |
| khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / | Kontext |
| RPSudh, 1, 86.1 |
| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Kontext |
| RPSudh, 1, 93.2 |
| kathayāmi yathātathyaṃ rasarājasya siddhidam // | Kontext |
| RPSudh, 1, 120.2 |
| mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // | Kontext |
| RPSudh, 1, 130.2 |
| prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // | Kontext |
| RPSudh, 10, 17.2 |
| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RPSudh, 3, 30.3 |
| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Kontext |
| RPSudh, 4, 26.2 |
| sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // | Kontext |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Kontext |
| RRÅ, R.kh., 1, 4.1 |
| mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / | Kontext |
| RRÅ, R.kh., 1, 6.1 |
| mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / | Kontext |
| RRÅ, R.kh., 1, 21.2 |
| tena siddhirna tatrāsti rase vātha rasāyane // | Kontext |
| RRÅ, R.kh., 5, 16.2 |
| rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // | Kontext |
| RRÅ, V.kh., 1, 12.1 |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext |
| RRÅ, V.kh., 1, 17.1 |
| ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / | Kontext |
| RRÅ, V.kh., 1, 38.2 |
| evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // | Kontext |
| RRÅ, V.kh., 1, 43.2 |
| kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // | Kontext |
| RRÅ, V.kh., 1, 75.1 |
| nāsau siddhimavāpnoti yatnakoṭiśatairapi / | Kontext |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 19, 139.3 |
| tathaivātra prakartavyaṃ siddhirbhavati nānyathā // | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 20, 137.1 |
| taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Kontext |
| RRS, 2, 60.1 |
| dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / | Kontext |
| RRS, 2, 60.2 |
| sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / | Kontext |
| RRS, 4, 7.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Kontext |
| RRS, 4, 8.2 |
| surakṣyāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RRS, 8, 9.2 |
| bhavet pātanapiṣṭī sā rasasyottamasiddhidā // | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| RSK, 1, 26.2 |
| ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // | Kontext |
| RSK, 3, 16.1 |
| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Kontext |