| ÅK, 1, 26, 156.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RAdhy, 1, 306.2 | 
	| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext | 
	| RAdhy, 1, 310.2 | 
	| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Kontext | 
	| RAdhy, 1, 318.1 | 
	| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Kontext | 
	| RAdhy, 1, 347.2 | 
	| gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // | Kontext | 
	| RAdhy, 1, 352.2 | 
	| vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // | Kontext | 
	| RAdhy, 1, 355.2 | 
	| gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // | Kontext | 
	| RAdhy, 1, 367.1 | 
	| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext | 
	| RAdhy, 1, 399.1 | 
	| gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / | Kontext | 
	| RAdhy, 1, 427.1 | 
	| śuddhasūtasya gadyāṇān vajramūṣāntare daśa / | Kontext | 
	| RAdhy, 1, 433.2 | 
	| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Kontext | 
	| RAdhy, 1, 436.1 | 
	| gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / | Kontext | 
	| RArṇ, 11, 100.2 | 
	| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Kontext | 
	| RArṇ, 14, 151.0 | 
	| vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // | Kontext | 
	| RArṇ, 14, 154.1 | 
	| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext | 
	| RArṇ, 15, 43.2 | 
	| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 4, 36.2 | 
	| cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Kontext | 
	| RCūM, 4, 64.2 | 
	| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Kontext | 
	| RCūM, 5, 103.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RHT, 12, 10.1 | 
	| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext | 
	| RKDh, 1, 1, 169.3 | 
	| viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Kontext | 
	| RKDh, 1, 1, 175.2 | 
	| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RKDh, 1, 1, 178.2 | 
	| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Kontext | 
	| RPSudh, 10, 20.2 | 
	| vajramūṣeti kathitā vajradrāvaṇahetave // | Kontext | 
	| RPSudh, 2, 19.1 | 
	| vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / | Kontext | 
	| RPSudh, 2, 47.1 | 
	| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Kontext | 
	| RPSudh, 2, 92.1 | 
	| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / | Kontext | 
	| RRÅ, R.kh., 2, 23.2 | 
	| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // | Kontext | 
	| RRÅ, R.kh., 2, 45.2 | 
	| vajramūṣā samākhyātā samyak pāradamārikā // | Kontext | 
	| RRÅ, R.kh., 3, 27.1 | 
	| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 12, 18.1 | 
	| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext | 
	| RRÅ, V.kh., 12, 20.2 | 
	| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 13, 16.2 | 
	| dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 14, 48.1 | 
	| taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / | Kontext | 
	| RRÅ, V.kh., 16, 11.2 | 
	| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 16, 38.1 | 
	| tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / | Kontext | 
	| RRÅ, V.kh., 16, 49.2 | 
	| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Kontext | 
	| RRÅ, V.kh., 16, 58.1 | 
	| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Kontext | 
	| RRÅ, V.kh., 16, 67.2 | 
	| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Kontext | 
	| RRÅ, V.kh., 16, 92.1 | 
	| vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / | Kontext | 
	| RRÅ, V.kh., 16, 110.2 | 
	| vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 17, 29.2 | 
	| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 17, 33.2 | 
	| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Kontext | 
	| RRÅ, V.kh., 20, 9.1 | 
	| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext | 
	| RRÅ, V.kh., 20, 13.1 | 
	| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Kontext | 
	| RRÅ, V.kh., 20, 15.2 | 
	| ekavīrākandakalkairvajramūṣāṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 20, 17.1 | 
	| kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 20, 28.2 | 
	| vajramūṣodare cātha tena kalkena lepya vai // | Kontext | 
	| RRÅ, V.kh., 20, 34.3 | 
	| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 3, 21.2 | 
	| sarvakāryakarā eṣā vajramūṣā mahābalā // | Kontext | 
	| RRÅ, V.kh., 3, 24.1 | 
	| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Kontext | 
	| RRÅ, V.kh., 3, 24.2 | 
	| vartulā gostanākārā vajramūṣā prakīrtitā // | Kontext | 
	| RRÅ, V.kh., 3, 26.3 | 
	| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 3, 43.1 | 
	| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 4, 39.1 | 
	| lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / | Kontext | 
	| RRÅ, V.kh., 4, 64.1 | 
	| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext | 
	| RRÅ, V.kh., 4, 92.2 | 
	| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext | 
	| RRÅ, V.kh., 4, 112.1 | 
	| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Kontext | 
	| RRÅ, V.kh., 4, 132.1 | 
	| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext | 
	| RRÅ, V.kh., 6, 59.2 | 
	| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 6, 71.2 | 
	| vajramūṣāsthite caiva yāvatsaptadināvadhi // | Kontext | 
	| RRÅ, V.kh., 6, 73.1 | 
	| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext | 
	| RRÅ, V.kh., 7, 102.1 | 
	| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 7, 122.1 | 
	| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 8, 84.1 | 
	| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 8, 87.2 | 
	| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext | 
	| RRÅ, V.kh., 9, 26.1 | 
	| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext | 
	| RRÅ, V.kh., 9, 30.2 | 
	| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 9, 43.1 | 
	| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 9, 102.1 | 
	| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext | 
	| RRÅ, V.kh., 9, 104.1 | 
	| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 9, 107.1 | 
	| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext | 
	| RRS, 10, 9.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |