| BhPr, 2, 3, 152.0 |
| pralimpettena kalkena vastramaṅgulamātrakam // | Kontext |
| RArṇ, 12, 176.1 |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Kontext |
| RArṇ, 15, 122.2 |
| strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet // | Kontext |
| RArṇ, 4, 46.2 |
| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // | Kontext |
| RArṇ, 6, 51.1 |
| chāgaraktapraliptena vāsasā pariveṣṭayet / | Kontext |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext |
| RArṇ, 8, 33.1 |
| etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / | Kontext |
| RMañj, 5, 20.2 |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Kontext |
| RPSudh, 7, 34.1 |
| vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / | Kontext |
| RRÅ, V.kh., 13, 90.2 |
| tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 16, 76.1 |
| anena svarṇapatrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 70.2 |
| tena nāgasya patrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 81.1 |
| anena pūrvapatrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 135.1 |
| māṣapiṣṭyā pralipyāthātasītailena pācayet / | Kontext |
| RRÅ, V.kh., 3, 119.1 |
| amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 99.1 |
| tena tārasya patrāṇi praliptāni viśoṣayet / | Kontext |
| RRÅ, V.kh., 4, 157.2 |
| tenaiva tārapatrāṇi praliptāni viśoṣayet // | Kontext |
| RRÅ, V.kh., 8, 94.1 |
| patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 133.2 |
| śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ // | Kontext |
| RRS, 5, 131.1 |
| mṛtasūtasya pādena praliptāni puṭānale / | Kontext |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Kontext |