| ÅK, 1, 26, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // | Kontext |
| ÅK, 1, 26, 198.1 |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / | Kontext |
| RAdhy, 1, 4.2 |
| dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // | Kontext |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext |
| RArṇ, 4, 47.2 |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // | Kontext |
| RArṇ, 8, 15.1 |
| mānavendraḥ prakurvīta yo hi jānāti pārvati / | Kontext |
| RCūM, 16, 69.1 |
| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Kontext |
| RCūM, 3, 5.1 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext |
| RKDh, 1, 1, 218.2 |
| prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // | Kontext |
| RPSudh, 1, 84.2 |
| kramādagniḥ prakartavyo divasārdhakameva hi // | Kontext |
| RPSudh, 2, 89.2 |
| jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // | Kontext |
| RPSudh, 5, 11.1 |
| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext |
| RRÅ, R.kh., 9, 37.1 |
| evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / | Kontext |
| RRS, 7, 4.3 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // | Kontext |
| RRS, 9, 58.2 |
| gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // | Kontext |