| ÅK, 1, 26, 57.2 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext |
| BhPr, 2, 3, 6.1 |
| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Kontext |
| BhPr, 2, 3, 48.1 |
| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Kontext |
| BhPr, 2, 3, 64.2 |
| svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ // | Kontext |
| BhPr, 2, 3, 92.2 |
| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Kontext |
| BhPr, 2, 3, 94.2 |
| mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / | Kontext |
| BhPr, 2, 3, 97.1 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| BhPr, 2, 3, 169.2 |
| yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // | Kontext |
| BhPr, 2, 3, 211.1 |
| kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / | Kontext |
| RAdhy, 1, 303.1 |
| hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / | Kontext |
| RArṇ, 10, 45.2 |
| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // | Kontext |
| RArṇ, 10, 46.2 |
| iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // | Kontext |
| RArṇ, 11, 101.1 |
| katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet / | Kontext |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Kontext |
| RArṇ, 11, 188.2 |
| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext |
| RArṇ, 12, 107.1 |
| haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Kontext |
| RArṇ, 12, 115.1 |
| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Kontext |
| RArṇ, 12, 120.2 |
| kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // | Kontext |
| RArṇ, 12, 126.1 |
| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / | Kontext |
| RArṇ, 12, 255.2 |
| mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // | Kontext |
| RArṇ, 12, 267.1 |
| śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu / | Kontext |
| RArṇ, 12, 319.1 |
| mardayet khallapāṣāṇe mātuluṅgarasena ca / | Kontext |
| RArṇ, 12, 329.1 |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext |
| RArṇ, 14, 107.1 |
| mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / | Kontext |
| RArṇ, 14, 122.2 |
| ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet // | Kontext |
| RArṇ, 15, 22.2 |
| ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // | Kontext |
| RArṇ, 15, 23.2 |
| ekatra mardayet tāvad yāvadbhasma tu jāyate // | Kontext |
| RArṇ, 15, 131.2 |
| bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // | Kontext |
| RArṇ, 15, 182.2 |
| karakasya tu bījāni lohāṣṭāṃśena mardayet // | Kontext |
| RArṇ, 15, 190.1 |
| dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / | Kontext |
| RArṇ, 15, 194.1 |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Kontext |
| RArṇ, 16, 69.3 |
| śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // | Kontext |
| RArṇ, 16, 71.2 |
| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Kontext |
| RArṇ, 16, 81.2 |
| mardayet pakṣamekaṃ tu divārātramatandritaḥ // | Kontext |
| RArṇ, 16, 91.2 |
| mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet // | Kontext |
| RArṇ, 16, 96.1 |
| piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / | Kontext |
| RArṇ, 16, 100.2 |
| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // | Kontext |
| RArṇ, 16, 103.1 |
| lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / | Kontext |
| RArṇ, 17, 23.1 |
| mardayenmātuluṅgena nāgapattrāṇi lepayet / | Kontext |
| RArṇ, 17, 103.1 |
| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Kontext |
| RArṇ, 17, 124.1 |
| marditaṃ kaṭutailena svarṇagairikagandhakam / | Kontext |
| RArṇ, 17, 159.2 |
| dve pale ca haridrāyā ekatraiva tu mardayet // | Kontext |
| RArṇ, 17, 160.1 |
| mardayenmṛnmaye pātre palapañcakapannagam / | Kontext |
| RArṇ, 6, 119.1 |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Kontext |
| RājNigh, 13, 157.2 |
| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Kontext |
| RCint, 3, 162.1 |
| bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / | Kontext |
| RCint, 4, 36.1 |
| agastipuṣpaniryāsairmarditaḥ sūraṇodare / | Kontext |
| RCint, 5, 6.2 |
| mardayenmātuluṅgāmlai ruvutailena bhāvayet / | Kontext |
| RCint, 5, 18.3 |
| mardayecca karāṅgulyā gandhabandhaḥ prajāyate // | Kontext |
| RCint, 5, 21.2 |
| stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / | Kontext |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
| RCint, 6, 34.2 |
| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // | Kontext |
| RCint, 7, 100.1 |
| viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / | Kontext |
| RCint, 8, 15.1 |
| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Kontext |
| RCint, 8, 40.1 |
| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCint, 8, 252.1 |
| melitaṃ devadeveśi marditaṃ kanyakādravaiḥ / | Kontext |
| RCint, 8, 267.2 |
| mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // | Kontext |
| RCint, 8, 269.2 |
| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Kontext |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext |
| RCūM, 10, 33.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| RCūM, 14, 36.2 |
| mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 14, 139.2 |
| mardayetkanyakāmbhobhir nimbapatrarasair api // | Kontext |
| RCūM, 4, 6.1 |
| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Kontext |
| RCūM, 5, 59.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext |
| RHT, 18, 19.2 |
| vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // | Kontext |
| RKDh, 1, 1, 19.3 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Kontext |
| RMañj, 2, 28.2 |
| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // | Kontext |
| RMañj, 2, 35.2 |
| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // | Kontext |
| RMañj, 2, 38.2 |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RMañj, 3, 55.2 |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Kontext |
| RMañj, 3, 61.1 |
| agastipuṣpaniryāsamarditaṃ sūraṇodare / | Kontext |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext |
| RMañj, 5, 12.2 |
| yojayitvā samuddhṛtya nimbunīreṇa mardayet // | Kontext |
| RMañj, 5, 52.2 |
| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // | Kontext |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Kontext |
| RMañj, 6, 41.1 |
| lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / | Kontext |
| RMañj, 6, 60.2 |
| svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ // | Kontext |
| RMañj, 6, 68.1 |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext |
| RMañj, 6, 70.1 |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Kontext |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Kontext |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
| RMañj, 6, 83.1 |
| tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / | Kontext |
| RMañj, 6, 91.2 |
| samīnapittajaipālāstulyā ekatra marditāḥ // | Kontext |
| RMañj, 6, 95.2 |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Kontext |
| RMañj, 6, 96.2 |
| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // | Kontext |
| RMañj, 6, 100.1 |
| tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / | Kontext |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Kontext |
| RMañj, 6, 118.1 |
| eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / | Kontext |
| RMañj, 6, 124.2 |
| mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // | Kontext |
| RMañj, 6, 134.2 |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext |
| RMañj, 6, 145.1 |
| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext |
| RMañj, 6, 148.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext |
| RMañj, 6, 149.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext |
| RMañj, 6, 183.1 |
| tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / | Kontext |
| RMañj, 6, 188.1 |
| maricānyarddhabhāgena samaṃ vāsyātha mardayet / | Kontext |
| RMañj, 6, 196.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // | Kontext |
| RMañj, 6, 204.2 |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // | Kontext |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext |
| RMañj, 6, 221.2 |
| tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // | Kontext |
| RMañj, 6, 260.1 |
| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext |
| RMañj, 6, 268.2 |
| marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // | Kontext |
| RMañj, 6, 272.1 |
| mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / | Kontext |
| RMañj, 6, 277.2 |
| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Kontext |
| RMañj, 6, 301.2 |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Kontext |
| RMañj, 6, 304.1 |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / | Kontext |
| RMañj, 6, 304.1 |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / | Kontext |
| RMañj, 6, 330.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| RPSudh, 1, 32.1 |
| puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet / | Kontext |
| RPSudh, 1, 43.2 |
| amlauṣadhāni sarvāṇi sūtena saha mardayet // | Kontext |
| RPSudh, 1, 68.1 |
| dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / | Kontext |
| RPSudh, 1, 134.2 |
| etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // | Kontext |
| RPSudh, 1, 142.0 |
| siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // | Kontext |
| RPSudh, 2, 8.1 |
| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Kontext |
| RPSudh, 2, 12.2 |
| nāgārjunīmūlarasair mardayed dinasaptakam // | Kontext |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Kontext |
| RPSudh, 2, 73.1 |
| mardayennimbukadrāvairdinamekamanāratam / | Kontext |
| RPSudh, 2, 103.1 |
| samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / | Kontext |
| RPSudh, 5, 24.1 |
| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / | Kontext |
| RPSudh, 5, 59.1 |
| rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / | Kontext |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Kontext |
| RPSudh, 6, 6.1 |
| nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / | Kontext |
| RPSudh, 6, 7.1 |
| bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Kontext |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Kontext |
| RRÅ, R.kh., 2, 42.1 |
| mardayenmārakadrāvair dinamekaṃ nirantaram / | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 4, 16.1 |
| jayantyā mardayed drāvair dinaikaṃ tattu golakam / | Kontext |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
| RRÅ, R.kh., 7, 51.1 |
| tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / | Kontext |
| RRÅ, R.kh., 7, 53.2 |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // | Kontext |
| RRÅ, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Kontext |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Kontext |
| RRÅ, R.kh., 8, 42.1 |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Kontext |
| RRÅ, R.kh., 8, 59.1 |
| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Kontext |
| RRÅ, R.kh., 8, 69.2 |
| athavā māritaṃ tāmramamlenaikena mardayet // | Kontext |
| RRÅ, V.kh., 1, 29.1 |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 10, 49.2 |
| rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 10, 60.2 |
| anena marditaḥ sūto bhakṣayed aṣṭalohakam // | Kontext |
| RRÅ, V.kh., 10, 87.2 |
| palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet // | Kontext |
| RRÅ, V.kh., 12, 50.2 |
| tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / | Kontext |
| RRÅ, V.kh., 12, 73.2 |
| mardayettridinaṃ paścātpātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 12, 76.1 |
| kapotākhyapuṭaikena tamādāyātha mardayet / | Kontext |
| RRÅ, V.kh., 12, 79.2 |
| mardayettāmrakhalve tu caṇakāmlairdināvadhi // | Kontext |
| RRÅ, V.kh., 13, 8.2 |
| godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // | Kontext |
| RRÅ, V.kh., 13, 47.2 |
| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Kontext |
| RRÅ, V.kh., 13, 63.1 |
| vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / | Kontext |
| RRÅ, V.kh., 13, 75.2 |
| mardayet pittavargeṇa tiktakośātakīdravaiḥ // | Kontext |
| RRÅ, V.kh., 14, 3.1 |
| siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / | Kontext |
| RRÅ, V.kh., 15, 61.2 |
| sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 16, 65.2 |
| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet // | Kontext |
| RRÅ, V.kh., 16, 66.1 |
| tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet / | Kontext |
| RRÅ, V.kh., 16, 109.1 |
| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext |
| RRÅ, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 17, 60.2 |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
| RRÅ, V.kh., 18, 145.2 |
| tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Kontext |
| RRÅ, V.kh., 20, 106.1 |
| bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 3, 19.1 |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Kontext |
| RRÅ, V.kh., 3, 26.3 |
| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 54.1 |
| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Kontext |
| RRÅ, V.kh., 3, 88.2 |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // | Kontext |
| RRÅ, V.kh., 3, 117.1 |
| uddhṛtya daśamāṃśena tālena saha mardayet / | Kontext |
| RRÅ, V.kh., 4, 4.1 |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 55.1 |
| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 59.2 |
| uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // | Kontext |
| RRÅ, V.kh., 4, 61.1 |
| śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / | Kontext |
| RRÅ, V.kh., 4, 74.3 |
| śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 83.1 |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 92.1 |
| yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / | Kontext |
| RRÅ, V.kh., 4, 94.2 |
| mardayettulyatulyāṃśaṃ tena kalkena sādhayet // | Kontext |
| RRÅ, V.kh., 4, 98.2 |
| śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // | Kontext |
| RRÅ, V.kh., 4, 105.1 |
| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Kontext |
| RRÅ, V.kh., 4, 148.1 |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / | Kontext |
| RRÅ, V.kh., 5, 16.1 |
| mātuluṅgadravairmardya tena patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 53.2 |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 7, 26.1 |
| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 7, 44.1 |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Kontext |
| RRÅ, V.kh., 7, 67.1 |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 99.2 |
| tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // | Kontext |
| RRÅ, V.kh., 8, 104.1 |
| ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / | Kontext |
| RRÅ, V.kh., 9, 38.1 |
| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 56.1 |
| marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Kontext |
| RRÅ, V.kh., 9, 60.2 |
| mardayedamlavargeṇa taptakhalve dināvadhi // | Kontext |
| RRÅ, V.kh., 9, 64.1 |
| madhunā mardayetkiṃcit tatastena śatāṃśataḥ / | Kontext |
| RRÅ, V.kh., 9, 86.1 |
| mardayettriphalādrāvais tatsarvaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 9, 93.2 |
| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 99.1 |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 105.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRÅ, V.kh., 9, 112.1 |
| tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / | Kontext |
| RRS, 11, 91.1 |
| pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / | Kontext |
| RRS, 11, 99.2 |
| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // | Kontext |
| RRS, 2, 25.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| RRS, 2, 26.1 |
| pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / | Kontext |
| RRS, 2, 159.2 |
| mardayellohadaṇḍena bhasmībhavati niścitam // | Kontext |
| RRS, 3, 86.2 |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Kontext |
| RRS, 5, 36.1 |
| mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / | Kontext |
| RRS, 5, 54.1 |
| athavā māritaṃ tāmramamlenaikena marditam / | Kontext |
| RRS, 5, 127.2 |
| triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // | Kontext |
| RRS, 5, 133.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 163.2 |
| mardayetkanakāmbhobhirnimbapatrarasairapi // | Kontext |
| RRS, 5, 220.1 |
| dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / | Kontext |
| RRS, 8, 5.1 |
| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Kontext |
| RRS, 8, 44.1 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Kontext |
| RRS, 9, 61.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext |
| RRS, 9, 87.1 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Kontext |
| RSK, 1, 27.2 |
| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Kontext |
| RSK, 1, 31.2 |
| bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // | Kontext |
| RSK, 1, 32.2 |
| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Kontext |
| RSK, 2, 7.1 |
| amlena mardayitvā tu kṛtvā tasya ca golakam / | Kontext |
| RSK, 2, 19.1 |
| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 46.2 |
| mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // | Kontext |
| ŚdhSaṃh, 2, 11, 58.2 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 30.1 |
| yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / | Kontext |
| ŚdhSaṃh, 2, 12, 46.1 |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 51.1 |
| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 57.2 |
| ekatra mardayeccūrṇamindravāruṇikārasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 89.2 |
| teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 97.2 |
| tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 99.2 |
| mardayedārdrakarasaiś citrakasvarasena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 131.2 |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Kontext |
| ŚdhSaṃh, 2, 12, 135.2 |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 144.1 |
| vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 154.1 |
| tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 167.2 |
| tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 213.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| ŚdhSaṃh, 2, 12, 218.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext |
| ŚdhSaṃh, 2, 12, 223.2 |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 225.2 |
| mardayedbhāvayetsarvamekaviṃśativārakam // | Kontext |
| ŚdhSaṃh, 2, 12, 228.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham // | Kontext |
| ŚdhSaṃh, 2, 12, 236.1 |
| mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 248.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Kontext |
| ŚdhSaṃh, 2, 12, 249.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 268.1 |
| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / | Kontext |