| RAdhy, 1, 79.1 | 
	| vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / | Kontext | 
	| RAdhy, 1, 116.1 | 
	| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / | Kontext | 
	| RArṇ, 4, 48.2 | 
	| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Kontext | 
	| RCint, 3, 96.2 | 
	| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Kontext | 
	| RCint, 3, 147.2 | 
	| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RCint, 7, 86.1 | 
	| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Kontext | 
	| RCūM, 15, 59.1 | 
	| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / | Kontext | 
	| RHT, 11, 6.2 | 
	| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Kontext | 
	| RHT, 18, 11.2 | 
	| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RHT, 2, 18.1 | 
	| bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / | Kontext | 
	| RHT, 3, 7.1 | 
	| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext | 
	| RHT, 3, 11.2 | 
	| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Kontext | 
	| RHT, 7, 6.2 | 
	| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Kontext | 
	| RRS, 11, 50.1 | 
	| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Kontext |