| RAdhy, 1, 311.1 | 
	|   vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext | 
	| RAdhy, 1, 319.1 | 
	|   dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext | 
	| RArṇ, 11, 138.2 | 
	|   puṭena mārayedetadindragopanibhaṃ bhavet // | Kontext | 
	| RArṇ, 12, 93.2 | 
	|   mārayet pannagaṃ devi śakragopanibhaṃ bhavet // | Kontext | 
	| RArṇ, 12, 113.2 | 
	|   tatpattrāṇi ca deveśi śukapicchanibhāni ca / | Kontext | 
	| RArṇ, 4, 49.2 | 
	|   śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext | 
	| RArṇ, 7, 10.3 | 
	|   mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext | 
	| RArṇ, 7, 67.1 | 
	|   sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext | 
	| RArṇ, 8, 48.1 | 
	|   indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt / | Kontext | 
	| RArṇ, 8, 61.2 | 
	|   gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // | Kontext | 
	| RRÅ, V.kh., 10, 12.2 | 
	|   tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 91.2 | 
	|   anena kramayogena bhavellākṣānibho rasaḥ // | Kontext | 
	| RRÅ, V.kh., 16, 95.1 | 
	|   suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Kontext | 
	| RRÅ, V.kh., 16, 98.1 | 
	|   suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Kontext |