| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Kontext |
| KaiNigh, 2, 21.2 |
| mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam // | Kontext |
| MPālNigh, 4, 13.2 |
| javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ / | Kontext |
| RArṇ, 10, 5.1 |
| rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / | Kontext |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext |
| RArṇ, 10, 8.1 |
| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / | Kontext |
| RArṇ, 10, 10.3 |
| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext |
| RArṇ, 10, 31.2 |
| viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / | Kontext |
| RArṇ, 11, 200.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RArṇ, 11, 213.0 |
| evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // | Kontext |
| RArṇ, 12, 70.3 |
| navame śabdavedhī syādata ūrdhvaṃ na vidyate // | Kontext |
| RArṇ, 4, 53.2 |
| chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / | Kontext |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Kontext |
| RājNigh, 13, 188.2 |
| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Kontext |
| RCint, 3, 52.2 |
| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Kontext |
| RCint, 6, 65.3 |
| tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // | Kontext |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext |
| RCint, 7, 105.3 |
| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // | Kontext |
| RCint, 8, 183.2 |
| vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Kontext |
| RCūM, 16, 60.2 |
| ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // | Kontext |
| RCūM, 5, 61.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext |
| RMañj, 1, 8.1 |
| yo na vetti kṛpārāśiṃ rasahariharātmakam / | Kontext |
| RMañj, 2, 9.2 |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // | Kontext |
| RMañj, 2, 53.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RMañj, 6, 242.1 |
| vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale / | Kontext |
| RPSudh, 1, 141.2 |
| etānyanyāni tailāni viddhi vedhakarāṇi ca // | Kontext |
| RPSudh, 10, 46.3 |
| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // | Kontext |
| RRÅ, R.kh., 9, 44.0 |
| tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRS, 11, 9.1 |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Kontext |
| RRS, 9, 63.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext |