| ÅK, 1, 26, 206.1 |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Kontext |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
| RCint, 6, 65.2 |
| ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Kontext |
| RCint, 6, 66.2 |
| dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / | Kontext |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
| RCūM, 5, 25.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext |
| RCūM, 5, 45.1 |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Kontext |
| RCūM, 5, 131.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext |
| RKDh, 1, 1, 100.1 |
| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Kontext |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RPSudh, 1, 109.1 |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, R.kh., 5, 47.2 |
| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 8, 21.2 |
| ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // | Kontext |
| RRÅ, R.kh., 9, 43.2 |
| ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // | Kontext |
| RRÅ, V.kh., 11, 18.1 |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
| RRÅ, V.kh., 11, 18.1 |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext |
| RRÅ, V.kh., 13, 54.2 |
| ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
| RRÅ, V.kh., 15, 47.1 |
| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Kontext |
| RRÅ, V.kh., 15, 111.1 |
| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 16.2 |
| tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 16, 22.2 |
| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 16, 58.1 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Kontext |
| RRÅ, V.kh., 16, 67.2 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 87.2 |
| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 16, 88.1 |
| punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
| RRÅ, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÅ, V.kh., 18, 12.1 |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
| RRÅ, V.kh., 19, 90.1 |
| pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
| RRÅ, V.kh., 20, 13.1 |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Kontext |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 38.1 |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext |
| RRÅ, V.kh., 20, 97.2 |
| ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 37.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 3, 109.2 |
| peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 110.2 |
| amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 113.2 |
| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 117.2 |
| pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 4, 64.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 4, 132.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 6, 39.2 |
| athavā kācakīlena ruddhvā mṛllavaṇena ca // | Kontext |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRÅ, V.kh., 7, 21.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRÅ, V.kh., 7, 107.2 |
| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Kontext |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 84.1 |
| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 116.1 |
| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 70.2 |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext |
| RRÅ, V.kh., 9, 75.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 9, 76.1 |
| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 9, 77.1 |
| tatastenaiva kalkena liptvā ruddhvātha śoṣayet / | Kontext |
| RRS, 10, 36.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RRS, 2, 116.2 |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Kontext |
| RRS, 8, 97.1 |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext |
| RSK, 2, 52.2 |
| sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // | Kontext |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 46.2 |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Kontext |