| BhPr, 2, 3, 34.2 |
| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // | Context |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Context |
| RAdhy, 1, 427.2 |
| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Context |
| RArṇ, 12, 91.2 |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 15, 87.3 |
| jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // | Context |
| RArṇ, 16, 81.1 |
| prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / | Context |
| RCint, 7, 79.2 |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Context |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Context |
| RCūM, 14, 35.1 |
| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Context |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Context |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context |
| RMañj, 2, 19.2 |
| pācito vālukāyantre raktaṃ bhasma prajāyate // | Context |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Context |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Context |
| RMañj, 2, 31.2 |
| kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // | Context |
| RMañj, 2, 34.2 |
| pācayed vālukāyantre kramavṛddhāgninā dinam / | Context |
| RMañj, 6, 237.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Context |
| RMañj, 6, 278.2 |
| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Context |
| RMañj, 6, 298.2 |
| vālukāyaṃtramadhye tu drave jīrṇe samuddharet // | Context |
| RMañj, 6, 301.2 |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Context |
| RMañj, 6, 305.1 |
| dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / | Context |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Context |
| RPSudh, 6, 8.1 |
| vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / | Context |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Context |
| RRÅ, R.kh., 4, 17.2 |
| vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ // | Context |
| RRÅ, V.kh., 13, 39.1 |
| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Context |
| RRÅ, V.kh., 19, 44.2 |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Context |
| RRÅ, V.kh., 4, 18.1 |
| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / | Context |
| RRÅ, V.kh., 7, 73.3 |
| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Context |
| RRÅ, V.kh., 8, 81.2 |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Context |
| RRÅ, V.kh., 8, 115.2 |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Context |
| RRÅ, V.kh., 8, 120.2 |
| pūrvavadvālukāyantre paktvā sattvaṃ samāharet // | Context |
| RRÅ, V.kh., 8, 121.2 |
| pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // | Context |
| RRS, 5, 35.1 |
| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Context |
| RRS, 9, 35.3 |
| etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // | Context |
| RRS, 9, 36.2 |
| pacyate rasagolādyaṃ vālukāyantram īritam // | Context |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Context |
| RSK, 2, 19.2 |
| jāyate tripuṭād bhasma vālukāyantrato'thavā // | Context |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Context |
| ŚdhSaṃh, 2, 12, 173.2 |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Context |
| ŚdhSaṃh, 2, 12, 198.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Context |