| ÅK, 1, 26, 48.2 | 
	|   gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Kontext | 
	| ÅK, 1, 26, 77.2 | 
	|   vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext | 
	| ÅK, 1, 26, 178.1 | 
	|   mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext | 
	| RArṇ, 4, 60.1 | 
	|   sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Kontext | 
	| RCūM, 5, 48.2 | 
	|   gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Kontext | 
	| RCūM, 5, 54.2 | 
	|   gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext | 
	| RCūM, 5, 68.2 | 
	|   apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // | Kontext | 
	| RCūM, 5, 79.1 | 
	|   vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext | 
	| RCūM, 5, 126.1 | 
	|   mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext | 
	| RCūM, 5, 154.1 | 
	|   puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext | 
	| RPSudh, 10, 29.1 | 
	|   mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / | Kontext | 
	| RRS, 10, 31.1 | 
	|   mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext | 
	| RRS, 10, 56.1 | 
	|   puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext | 
	| RRS, 9, 53.1 | 
	|   gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Kontext | 
	| RRS, 9, 67.1 | 
	|   vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |