| ÅK, 1, 26, 48.2 |
| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Kontext |
| ÅK, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext |
| ÅK, 1, 26, 178.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| RArṇ, 4, 60.1 |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Kontext |
| RCūM, 5, 48.2 |
| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Kontext |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext |
| RCūM, 5, 68.2 |
| apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // | Kontext |
| RCūM, 5, 79.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RCūM, 5, 126.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| RCūM, 5, 154.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext |
| RPSudh, 10, 29.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / | Kontext |
| RRS, 10, 31.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext |
| RRS, 9, 53.1 |
| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Kontext |
| RRS, 9, 67.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |