| ÅK, 1, 25, 25.2 |
| ekatrāvartitāste tu candrārkamiti kathyate // | Kontext |
| RAdhy, 1, 233.2 |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 236.2 |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Kontext |
| RAdhy, 1, 238.1 |
| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Kontext |
| RAdhy, 1, 240.1 |
| yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak / | Kontext |
| RArṇ, 11, 21.1 |
| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / | Kontext |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Kontext |
| RArṇ, 17, 98.2 |
| sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // | Kontext |
| RArṇ, 17, 112.1 |
| āvartyamānaṃ tāre ca yadi tannaiva nirmalam / | Kontext |
| RArṇ, 17, 156.2 |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Kontext |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 8, 62.2 |
| āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // | Kontext |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext |
| RCūM, 12, 41.1 |
| kharabhūnāgasattvena viṃśenāvartayed dhruvam / | Kontext |
| RCūM, 4, 27.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RRÅ, R.kh., 9, 4.1 |
| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Kontext |
| RRÅ, V.kh., 14, 22.1 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 34.2 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 5, 51.2 |
| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 104.1 |
| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext |
| RRÅ, V.kh., 8, 129.1 |
| ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / | Kontext |
| RRS, 8, 24.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |