| ÅK, 2, 1, 9.1 | 
	| ete uparasāḥ khyātā rasarājasya karmaṇi / | Context | 
	| BhPr, 2, 3, 164.2 | 
	| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Context | 
	| RAdhy, 1, 320.2 | 
	| yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // | Context | 
	| RArṇ, 1, 55.1 | 
	| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Context | 
	| RArṇ, 1, 55.2 | 
	| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 10, 24.2 | 
	| svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Context | 
	| RArṇ, 15, 206.1 | 
	| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Context | 
	| RArṇ, 17, 67.0 | 
	| sarjikāsindhudattaiśca vapet karmasu yojayet // | Context | 
	| RArṇ, 5, 1.2 | 
	| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Context | 
	| RCint, 3, 3.1 | 
	| etatsādhakānyūnaviṃśatikarmāṇi bhavanti / | Context | 
	| RCint, 3, 27.1 | 
	| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Context | 
	| RCint, 3, 159.2 | 
	| no preview | Context | 
	| RCint, 3, 159.4 | 
	| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Context | 
	| RCint, 5, 17.2 | 
	| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Context | 
	| RCint, 7, 113.2 | 
	| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Context | 
	| RCūM, 16, 7.1 | 
	| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Context | 
	| RCūM, 3, 4.2 | 
	| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // | Context | 
	| RCūM, 5, 2.1 | 
	| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context | 
	| RCūM, 9, 12.1 | 
	| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Context | 
	| RCūM, 9, 24.2 | 
	| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Context | 
	| RHT, 11, 8.2 | 
	| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Context | 
	| RHT, 16, 24.2 | 
	| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Context | 
	| RHT, 18, 9.1 | 
	| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Context | 
	| RHT, 5, 35.2 | 
	| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Context | 
	| RHT, 9, 3.1 | 
	| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Context | 
	| RKDh, 1, 1, 111.1 | 
	| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / | Context | 
	| RMañj, 1, 9.1 | 
	| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Context | 
	| RMañj, 1, 26.2 | 
	| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Context | 
	| RMañj, 1, 35.2 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Context | 
	| RMañj, 2, 13.2 | 
	| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Context | 
	| RPSudh, 1, 5.2 | 
	| tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // | Context | 
	| RPSudh, 1, 25.1 | 
	| sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / | Context | 
	| RPSudh, 1, 25.2 | 
	| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Context | 
	| RPSudh, 1, 36.1 | 
	| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Context | 
	| RPSudh, 1, 45.1 | 
	| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Context | 
	| RPSudh, 1, 47.1 | 
	| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Context | 
	| RPSudh, 1, 61.1 | 
	| adhunā kathayiṣyāmi rasarodhanakarma ca / | Context | 
	| RPSudh, 1, 70.1 | 
	| mukhotpādanakaṃ karma prakāro dīpanasya hi / | Context | 
	| RPSudh, 1, 77.0 | 
	| tathā ca daśa karmāṇi dehalohakarāṇi hi // | Context | 
	| RPSudh, 1, 93.1 | 
	| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Context | 
	| RPSudh, 1, 99.2 | 
	| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Context | 
	| RPSudh, 1, 101.1 | 
	| atha jāraṇakaṃ karma kathayāmi suvistaram / | Context | 
	| RPSudh, 1, 120.2 | 
	| mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // | Context | 
	| RPSudh, 1, 131.2 | 
	| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Context | 
	| RPSudh, 1, 133.1 | 
	| atha krāmaṇakaṃ karma pāradasya nigadyate / | Context | 
	| RPSudh, 1, 158.1 | 
	| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Context | 
	| RPSudh, 1, 164.1 | 
	| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Context | 
	| RRÅ, R.kh., 3, 33.2 | 
	| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Context | 
	| RRÅ, V.kh., 10, 1.2 | 
	| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Context | 
	| RRÅ, V.kh., 10, 44.2 | 
	| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Context | 
	| RRÅ, V.kh., 11, 1.1 | 
	| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Context | 
	| RRÅ, V.kh., 11, 36.1 | 
	| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Context | 
	| RRÅ, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context | 
	| RRÅ, V.kh., 18, 97.1 | 
	| karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / | Context | 
	| RRS, 10, 89.2 | 
	| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Context | 
	| RRS, 11, 16.1 | 
	| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Context | 
	| RRS, 11, 33.2 | 
	| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context | 
	| RRS, 5, 99.0 | 
	| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Context | 
	| RRS, 7, 4.2 | 
	| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / | Context | 
	| RRS, 9, 2.1 | 
	| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context |