| BhPr, 2, 3, 114.2 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext | 
	| KaiNigh, 2, 122.2 | 
	|   kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext | 
	| RājNigh, 13, 71.2 | 
	|   pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext | 
	| RCint, 3, 78.0 | 
	|   evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 3, 78.0 | 
	|   evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 8, 128.1 | 
	|   dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext | 
	| RSK, 1, 29.2 | 
	|   auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Kontext |