| ÅK, 1, 25, 9.2 |
| kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // | Kontext |
| ÅK, 1, 25, 12.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| ÅK, 1, 25, 70.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| ÅK, 1, 25, 112.1 |
| prakāśanaṃ ca varṇasya tadutpāṭanamīritam / | Kontext |
| ÅK, 1, 26, 165.2 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| ÅK, 1, 26, 199.1 |
| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext |
| ÅK, 2, 1, 49.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // | Kontext |
| BhPr, 1, 8, 18.2 |
| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 1, 8, 83.1 |
| sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / | Kontext |
| BhPr, 1, 8, 104.1 |
| carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ / | Kontext |
| BhPr, 1, 8, 116.2 |
| krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ // | Kontext |
| BhPr, 1, 8, 128.2 |
| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Kontext |
| BhPr, 1, 8, 194.1 |
| varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Kontext |
| BhPr, 1, 8, 199.1 |
| varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / | Kontext |
| BhPr, 2, 3, 43.2 |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Kontext |
| KaiNigh, 2, 39.1 |
| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Kontext |
| MPālNigh, 4, 28.2 |
| svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam // | Kontext |
| RAdhy, 1, 16.1 |
| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / | Kontext |
| RAdhy, 1, 47.2 |
| saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // | Kontext |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Kontext |
| RAdhy, 1, 161.2 |
| tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // | Kontext |
| RAdhy, 1, 266.1 |
| gālite caikagadyāṇe tithivarṇe ca hemaje / | Kontext |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext |
| RAdhy, 1, 333.2 |
| tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ // | Kontext |
| RAdhy, 1, 346.2 |
| tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // | Kontext |
| RArṇ, 10, 8.2 |
| dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / | Kontext |
| RArṇ, 11, 199.1 |
| nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / | Kontext |
| RArṇ, 11, 201.1 |
| nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / | Kontext |
| RArṇ, 11, 209.1 |
| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / | Kontext |
| RArṇ, 12, 123.2 |
| bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Kontext |
| RArṇ, 12, 144.2 |
| vallīvitānabahulā hemavarṇaphalā śubhā // | Kontext |
| RArṇ, 12, 166.2 |
| caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // | Kontext |
| RArṇ, 12, 167.0 |
| bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 191.1 |
| kānicinmṛttivarṇāni rasena lavaṇāni tu / | Kontext |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Kontext |
| RArṇ, 14, 142.1 |
| hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / | Kontext |
| RArṇ, 15, 30.0 |
| pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // | Kontext |
| RArṇ, 15, 32.1 |
| śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca / | Kontext |
| RArṇ, 15, 32.2 |
| evaṃ caturvidhā varṇā vaikrānte varavarṇini // | Kontext |
| RArṇ, 15, 34.0 |
| nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ // | Kontext |
| RArṇ, 15, 48.1 |
| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext |
| RArṇ, 15, 50.1 |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Kontext |
| RArṇ, 15, 53.2 |
| śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate // | Kontext |
| RArṇ, 15, 206.3 |
| varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini // | Kontext |
| RArṇ, 16, 58.0 |
| tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // | Kontext |
| RArṇ, 17, 54.0 |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Kontext |
| RArṇ, 17, 61.2 |
| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 66.1 |
| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Kontext |
| RArṇ, 17, 126.2 |
| bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ // | Kontext |
| RArṇ, 17, 127.2 |
| mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // | Kontext |
| RArṇ, 17, 130.2 |
| sitārkapattratoyena puṭo varṇaprado bhavet // | Kontext |
| RArṇ, 17, 133.2 |
| saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet // | Kontext |
| RArṇ, 17, 135.2 |
| aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet // | Kontext |
| RArṇ, 17, 143.0 |
| tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ // | Kontext |
| RArṇ, 17, 146.1 |
| lepayet puṭayeccaiva varṇasaṃjananāya ca / | Kontext |
| RArṇ, 17, 151.2 |
| taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet // | Kontext |
| RArṇ, 4, 30.1 |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / | Kontext |
| RArṇ, 4, 49.2 |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext |
| RArṇ, 4, 51.1 |
| ayaskānte dhūmravarṇā sasyake lohitā bhavet / | Kontext |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext |
| RArṇ, 6, 41.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // | Kontext |
| RArṇ, 6, 43.2 |
| raktavarṇaṃ mahābhāge rasabandhe praśasyate // | Kontext |
| RArṇ, 6, 66.2 |
| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Kontext |
| RArṇ, 6, 78.3 |
| yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // | Kontext |
| RArṇ, 6, 121.1 |
| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext |
| RArṇ, 7, 30.2 |
| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // | Kontext |
| RArṇ, 7, 67.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RArṇ, 7, 67.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RArṇ, 7, 100.1 |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Kontext |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext |
| RArṇ, 8, 75.2 |
| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Kontext |
| RājNigh, 13, 17.2 |
| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Kontext |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Kontext |
| RājNigh, 13, 71.2 |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Kontext |
| RājNigh, 13, 98.2 |
| ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RCint, 3, 180.2 |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // | Kontext |
| RCint, 4, 5.2 |
| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Kontext |
| RCint, 7, 16.1 |
| haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / | Kontext |
| RCint, 7, 73.2 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // | Kontext |
| RCint, 7, 88.2 |
| guṭī bhavati pītābhā varṇotkarṣavidhāyinī // | Kontext |
| RCint, 8, 58.3 |
| varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Kontext |
| RCint, 8, 58.3 |
| varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Kontext |
| RCūM, 10, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RCūM, 10, 10.2 |
| tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Kontext |
| RCūM, 10, 36.1 |
| raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / | Kontext |
| RCūM, 10, 61.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RCūM, 10, 62.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RCūM, 10, 99.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext |
| RCūM, 10, 130.1 |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / | Kontext |
| RCūM, 11, 2.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RCūM, 11, 4.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RCūM, 11, 32.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // | Kontext |
| RCūM, 11, 51.2 |
| nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / | Kontext |
| RCūM, 11, 111.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RCūM, 12, 12.2 |
| nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // | Kontext |
| RCūM, 12, 14.1 |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / | Kontext |
| RCūM, 12, 24.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RCūM, 12, 25.1 |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Kontext |
| RCūM, 12, 46.1 |
| komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / | Kontext |
| RCūM, 12, 68.1 |
| varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / | Kontext |
| RCūM, 14, 6.1 |
| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 14, 9.2 |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext |
| RCūM, 14, 13.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Kontext |
| RCūM, 14, 108.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RCūM, 14, 168.2 |
| chāgena kṛṣṇavarṇena mattena taruṇena ca // | Kontext |
| RCūM, 14, 169.2 |
| caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // | Kontext |
| RCūM, 4, 12.1 |
| kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / | Kontext |
| RCūM, 4, 14.2 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RCūM, 4, 35.1 |
| nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RCūM, 4, 72.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RCūM, 4, 112.2 |
| prakāśanaṃ ca varṇasya tadudghāṭanamīritam // | Kontext |
| RCūM, 5, 112.1 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate / | Kontext |
| RHT, 14, 9.3 |
| jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // | Kontext |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext |
| RHT, 4, 19.1 |
| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / | Kontext |
| RHT, 5, 13.2 |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Kontext |
| RHT, 8, 2.2 |
| śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // | Kontext |
| RHT, 8, 3.1 |
| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Kontext |
| RMañj, 3, 31.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RMañj, 3, 32.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RMañj, 4, 6.1 |
| śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / | Kontext |
| RMañj, 4, 6.1 |
| śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / | Kontext |
| RMañj, 4, 7.1 |
| markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / | Kontext |
| RMañj, 4, 9.1 |
| cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / | Kontext |
| RPSudh, 1, 20.2 |
| pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // | Kontext |
| RPSudh, 10, 15.2 |
| varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // | Kontext |
| RPSudh, 2, 88.1 |
| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / | Kontext |
| RPSudh, 3, 1.2 |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Kontext |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Kontext |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Kontext |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext |
| RPSudh, 4, 68.2 |
| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Kontext |
| RPSudh, 4, 95.2 |
| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // | Kontext |
| RPSudh, 4, 104.2 |
| taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // | Kontext |
| RPSudh, 5, 24.2 |
| siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // | Kontext |
| RPSudh, 5, 25.1 |
| sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / | Kontext |
| RPSudh, 5, 32.2 |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext |
| RPSudh, 5, 42.1 |
| pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / | Kontext |
| RPSudh, 5, 54.1 |
| kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / | Kontext |
| RPSudh, 5, 60.2 |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // | Kontext |
| RPSudh, 5, 61.2 |
| karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // | Kontext |
| RPSudh, 5, 80.1 |
| suvarṇavarṇasadṛśaṃ navavarṇasamanvitam / | Kontext |
| RPSudh, 5, 80.1 |
| suvarṇavarṇasadṛśaṃ navavarṇasamanvitam / | Kontext |
| RPSudh, 5, 92.1 |
| prathamo hemavimalo hemavadvarṇasaṃyutaḥ / | Kontext |
| RPSudh, 5, 93.1 |
| tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / | Kontext |
| RPSudh, 5, 108.1 |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext |
| RPSudh, 6, 2.2 |
| sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // | Kontext |
| RPSudh, 6, 13.1 |
| śvetavarṇāparā sāmlā phullikā lohamāraṇī / | Kontext |
| RPSudh, 6, 16.2 |
| śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // | Kontext |
| RPSudh, 6, 23.1 |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / | Kontext |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Kontext |
| RPSudh, 6, 32.1 |
| pītavarṇo bhavedyastu sa cokto'malasārakaḥ / | Kontext |
| RPSudh, 6, 34.1 |
| yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / | Kontext |
| RPSudh, 6, 55.1 |
| pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate / | Kontext |
| RPSudh, 6, 63.2 |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Kontext |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext |
| RPSudh, 7, 12.1 |
| rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Kontext |
| RPSudh, 7, 14.1 |
| tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / | Kontext |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Kontext |
| RPSudh, 7, 21.2 |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Kontext |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext |
| RPSudh, 7, 22.2 |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Kontext |
| RPSudh, 7, 26.1 |
| varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / | Kontext |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Kontext |
| RPSudh, 7, 43.1 |
| nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Kontext |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Kontext |
| RPSudh, 7, 63.1 |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Kontext |
| RRÅ, R.kh., 7, 24.1 |
| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext |
| RRÅ, R.kh., 8, 89.2 |
| nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 10, 15.2 |
| raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // | Kontext |
| RRÅ, V.kh., 15, 26.1 |
| yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / | Kontext |
| RRÅ, V.kh., 16, 42.1 |
| raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / | Kontext |
| RRÅ, V.kh., 16, 55.1 |
| pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 16, 64.1 |
| kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 16, 71.1 |
| śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt / | Kontext |
| RRÅ, V.kh., 16, 75.1 |
| tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam / | Kontext |
| RRÅ, V.kh., 17, 68.1 |
| śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam / | Kontext |
| RRÅ, V.kh., 19, 51.1 |
| pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / | Kontext |
| RRÅ, V.kh., 19, 54.1 |
| raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / | Kontext |
| RRÅ, V.kh., 19, 56.2 |
| raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // | Kontext |
| RRÅ, V.kh., 19, 103.2 |
| samyagbhavati jāvādi varṇaiḥ parimalairapi // | Kontext |
| RRÅ, V.kh., 3, 65.2 |
| saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 86.1 |
| suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / | Kontext |
| RRÅ, V.kh., 4, 45.1 |
| evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet / | Kontext |
| RRÅ, V.kh., 4, 67.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 4, 135.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Kontext |
| RRÅ, V.kh., 5, 30.2 |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 5, 34.1 |
| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Kontext |
| RRÅ, V.kh., 5, 34.2 |
| aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ // | Kontext |
| RRÅ, V.kh., 5, 35.1 |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 5, 40.2 |
| ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 5, 41.1 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 5, 43.1 |
| ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 5, 43.2 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 5, 48.1 |
| ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 5, 48.2 |
| daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā // | Kontext |
| RRÅ, V.kh., 5, 54.2 |
| taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // | Kontext |
| RRÅ, V.kh., 6, 69.2 |
| aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā // | Kontext |
| RRÅ, V.kh., 6, 77.1 |
| yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / | Kontext |
| RRÅ, V.kh., 6, 80.1 |
| ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 6, 100.1 |
| yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Kontext |
| RRÅ, V.kh., 6, 110.1 |
| tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet / | Kontext |
| RRÅ, V.kh., 7, 61.1 |
| yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / | Kontext |
| RRÅ, V.kh., 9, 39.2 |
| yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 9, 45.0 |
| raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // | Kontext |
| RRS, 10, 16.3 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 10, 17.3 |
| raupyamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 2, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Kontext |
| RRS, 2, 11.1 |
| snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Kontext |
| RRS, 2, 52.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RRS, 2, 53.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RRS, 2, 76.1 |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / | Kontext |
| RRS, 2, 106.1 |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext |
| RRS, 2, 146.2 |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Kontext |
| RRS, 3, 13.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RRS, 3, 13.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RRS, 3, 14.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RRS, 3, 16.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RRS, 3, 65.1 |
| nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / | Kontext |
| RRS, 3, 71.1 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / | Kontext |
| RRS, 3, 155.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RRS, 4, 19.2 |
| nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // | Kontext |
| RRS, 4, 21.1 |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / | Kontext |
| RRS, 4, 31.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RRS, 4, 31.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RRS, 4, 32.1 |
| uttamottamavarṇaṃ hi nīcavarṇaphalapradam / | Kontext |
| RRS, 4, 32.1 |
| uttamottamavarṇaṃ hi nīcavarṇaphalapradam / | Kontext |
| RRS, 4, 71.1 |
| śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / | Kontext |
| RRS, 5, 7.1 |
| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RRS, 5, 12.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Kontext |
| RRS, 5, 84.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak / | Kontext |
| RRS, 5, 85.2 |
| raktavarṇaṃ tathā cāpi rasabandhe praśasyate // | Kontext |
| RRS, 5, 120.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RRS, 5, 202.2 |
| chāgena kṛṣṇavarṇena mattena taruṇena ca // | Kontext |
| RRS, 5, 203.2 |
| caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / | Kontext |
| RRS, 8, 11.0 |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext |
| RRS, 8, 15.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RRS, 8, 32.1 |
| nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RRS, 8, 49.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RRS, 8, 51.1 |
| bhāgād dravyādhikakṣepam anu varṇasuvarṇake / | Kontext |
| RRS, 8, 96.2 |
| prakāśanaṃ ca varṇasya tadudghāṭanam īritam // | Kontext |
| RSK, 1, 29.2 |
| auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Kontext |
| RSK, 1, 31.1 |
| raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam / | Kontext |
| RSK, 1, 33.1 |
| kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham / | Kontext |
| RSK, 1, 34.1 |
| śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam / | Kontext |
| RSK, 2, 5.2 |
| taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // | Kontext |
| RSK, 2, 12.2 |
| etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 91.1 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ / | Kontext |