| RAdhy, 1, 378.1 |
| niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / | Kontext |
| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Kontext |
| RArṇ, 11, 205.1 |
| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Kontext |
| RArṇ, 14, 168.2 |
| kañcukī nīlasindūrī vāsā nāgabalā tathā // | Kontext |
| RArṇ, 15, 34.0 |
| nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ // | Kontext |
| RArṇ, 16, 53.1 |
| guḍena nīlakācena tutthāmlalavaṇena ca / | Kontext |
| RArṇ, 4, 49.2 |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext |
| RArṇ, 5, 9.1 |
| raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ / | Kontext |
| RArṇ, 6, 127.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext |
| RArṇ, 7, 53.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Kontext |
| RArṇ, 7, 108.1 |
| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / | Kontext |
| RājNigh, 13, 110.2 |
| sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // | Kontext |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext |
| RājNigh, 13, 114.1 |
| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Kontext |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext |
| RājNigh, 13, 156.2 |
| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Kontext |
| RājNigh, 13, 175.3 |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext |
| RājNigh, 13, 181.2 |
| tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // | Kontext |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext |
| RCint, 7, 15.1 |
| antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam / | Kontext |
| RCint, 7, 62.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / | Kontext |
| RCint, 8, 165.2 |
| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Kontext |
| RCūM, 10, 62.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext |
| RCūM, 10, 68.1 |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / | Kontext |
| RCūM, 10, 99.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext |
| RCūM, 10, 120.1 |
| kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Kontext |
| RCūM, 12, 5.2 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RCūM, 12, 15.1 |
| kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / | Kontext |
| RCūM, 12, 38.1 |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
| RCūM, 12, 44.2 |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Kontext |
| RCūM, 12, 44.3 |
| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Kontext |
| RCūM, 14, 85.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext |
| RMañj, 3, 32.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext |
| RMañj, 4, 9.1 |
| cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / | Kontext |
| RPSudh, 1, 106.2 |
| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Kontext |
| RPSudh, 5, 54.1 |
| kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / | Kontext |
| RPSudh, 5, 61.1 |
| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Kontext |
| RPSudh, 5, 70.2 |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Kontext |
| RPSudh, 5, 127.1 |
| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext |
| RRÅ, R.kh., 5, 46.3 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / | Kontext |
| RRÅ, V.kh., 17, 29.1 |
| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 6, 70.2 |
| nīlapuṣpā śvetapatrā picchilātirasā tu sā // | Kontext |
| RRÅ, V.kh., 8, 29.2 |
| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // | Kontext |
| RRS, 2, 53.1 |
| śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / | Kontext |
| RRS, 2, 59.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext |
| RRS, 2, 71.1 |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / | Kontext |
| RRS, 2, 106.1 |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext |
| RRS, 2, 152.1 |
| kharpare prahṛte jvālā bhavennīlā sitā yadi / | Kontext |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RRS, 4, 22.1 |
| kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / | Kontext |
| RRS, 4, 43.1 |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
| RRS, 5, 80.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext |
| RRS, 9, 77.1 |
| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / | Kontext |
| RSK, 1, 30.1 |
| raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam / | Kontext |
| ŚdhSaṃh, 2, 11, 86.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / | Kontext |