| RAdhy, 1, 184.1 | 
	| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / | Kontext | 
	| RArṇ, 5, 27.3 | 
	| ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // | Kontext | 
	| RCint, 7, 58.1 | 
	| trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / | Kontext | 
	| RCūM, 11, 77.1 | 
	| barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / | Kontext | 
	| RPSudh, 2, 4.1 | 
	| mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake / | Kontext | 
	| RPSudh, 6, 62.1 | 
	| babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / | Kontext | 
	| RRÅ, R.kh., 2, 15.1 | 
	| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext | 
	| RRÅ, R.kh., 2, 20.1 | 
	| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / | Kontext | 
	| RRÅ, R.kh., 2, 21.1 | 
	| aprasūtagavāṃ mūtre peṣayed raktamūlikām / | Kontext | 
	| RRÅ, R.kh., 2, 25.1 | 
	| mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / | Kontext | 
	| RRÅ, R.kh., 3, 11.2 | 
	| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // | Kontext | 
	| RRÅ, R.kh., 3, 45.1 | 
	| mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / | Kontext | 
	| RRÅ, R.kh., 5, 39.2 | 
	| trivarṣanāgavandhyāstu kārpāsasyātha mūlikā / | Kontext | 
	| RRS, 11, 52.2 | 
	| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // | Kontext | 
	| RRS, 11, 58.2 | 
	| vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // | Kontext | 
	| RRS, 11, 85.1 | 
	| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Kontext |