| RAdhy, 1, 220.1 | 
	| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext | 
	| RAdhy, 1, 335.1 | 
	| utkṛṣṭasarjikā sūkṣmacūrṇakam / | Kontext | 
	| RAdhy, 1, 359.2 | 
	| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Kontext | 
	| RArṇ, 17, 67.0 | 
	| sarjikāsindhudattaiśca vapet karmasu yojayet // | Kontext | 
	| RArṇ, 17, 99.1 | 
	| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext | 
	| RArṇ, 5, 30.1 | 
	| trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / | Kontext | 
	| RArṇ, 7, 92.1 | 
	| sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / | Kontext | 
	| RArṇ, 9, 2.3 | 
	| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Kontext | 
	| RCūM, 16, 30.1 | 
	| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext | 
	| RHT, 18, 71.1 | 
	| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext | 
	| RRĂ…, V.kh., 14, 11.1 | 
	| iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / | Kontext | 
	| RRS, 10, 68.0 | 
	| kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // | Kontext |