| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext |
| RAdhy, 1, 335.1 |
| utkṛṣṭasarjikā sūkṣmacūrṇakam / | Kontext |
| RAdhy, 1, 359.2 |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Kontext |
| RArṇ, 17, 67.0 |
| sarjikāsindhudattaiśca vapet karmasu yojayet // | Kontext |
| RArṇ, 17, 99.1 |
| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext |
| RArṇ, 5, 30.1 |
| trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / | Kontext |
| RArṇ, 7, 92.1 |
| sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / | Kontext |
| RArṇ, 9, 2.3 |
| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Kontext |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext |
| RRĂ…, V.kh., 14, 11.1 |
| iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / | Kontext |
| RRS, 10, 68.0 |
| kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // | Kontext |