| KaiNigh, 2, 96.1 |
| madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / | Kontext |
| KaiNigh, 2, 137.1 |
| śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā / | Kontext |
| KaiNigh, 2, 138.1 |
| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / | Kontext |
| RArṇ, 5, 38.0 |
| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // | Kontext |
| RCint, 3, 211.1 |
| catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet / | Kontext |
| RCūM, 10, 41.1 |
| payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / | Kontext |
| RMañj, 6, 157.1 |
| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Kontext |