| RAdhy, 1, 95.2 |
| etāni proktā rasakarmaṇi śambhunā // | Kontext |
| RArṇ, 1, 58.2 |
| labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // | Kontext |
| RHT, 2, 2.2 |
| krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // | Kontext |
| RHT, 5, 34.2 |
| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // | Kontext |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Kontext |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Kontext |
| RMañj, 3, 88.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RRĂ…, V.kh., 1, 14.1 |
| sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RRS, 11, 26.2 |
| sarvopaskaramādāya rasakarma samārabhet // | Kontext |
| RRS, 8, 101.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Kontext |
| RRS, 9, 39.2 |
| evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // | Kontext |