| BhPr, 2, 3, 165.2 |
| tasmād ebhir miśrair vārān saṃmūrchayetsapta // | Kontext |
| RArṇ, 17, 91.1 |
| pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / | Kontext |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext |
| RArṇ, 8, 19.2 |
| śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // | Kontext |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext |
| RCint, 6, 21.1 |
| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Kontext |
| RCint, 7, 79.1 |
| jaipālasattvavātāribījamiśraṃ ca tālakam / | Kontext |
| RCint, 8, 18.2 |
| kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // | Kontext |
| RCint, 8, 40.1 |
| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext |
| RCint, 8, 54.1 |
| sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ / | Kontext |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Kontext |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext |
| RCūM, 16, 32.1 |
| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / | Kontext |
| RHT, 2, 6.2 |
| tasmād ebhir miśrair vārān saṃmūrchayetsapta // | Kontext |
| RHT, 6, 17.2 |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Kontext |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Kontext |
| RMañj, 6, 238.1 |
| dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / | Kontext |
| RPSudh, 1, 127.1 |
| bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / | Kontext |
| RPSudh, 10, 18.1 |
| gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca / | Kontext |
| RPSudh, 4, 7.1 |
| rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / | Kontext |
| RPSudh, 4, 24.1 |
| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Kontext |
| ŚdhSaṃh, 2, 12, 199.1 |
| dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / | Kontext |